84 ]
iShTopadesh
[ bhagavAnashrIkundakund-
गुरुराह —
बध्यते मुच्यते जीवः सममो निर्ममः क्रमात् ।
तस्मात्सर्वप्रयत्नेन निर्ममत्वं विचिन्तयेत् ।।२६।।✽
टीका — ममेत्यव्ययं ममेदमित्यभिनिवेशार्थमव्ययानामनेकार्थत्वात् तेन सममो
ममेदमित्यभिनिवेशाविष्टो अहमस्येत्यभिनिवेशाविष्टश्चोपलक्षणत्वात् जीवः कर्मभिर्बध्यते ।
आचार्य कहते हैं —
मोही बाँधत कर्मको, निर्मोही छुट जाय ।
यातें गाढ़ प्रयत्नसे, निर्ममता उपजाय ।।२६।।
अर्थ — ‘‘ममतावाला जीव बँधता है और ममता रहित जीव मुक्त होता है । इसलिए
हर तरहसे पूरी कोशिशके साथ निर्ममताका ही ख्याल रक्खे ।’’
विशदार्थ — अव्ययोंके अनेक अर्थ होते हैं, इसलिए, ‘‘मम’’ इस अव्ययका अर्थ
‘अभिनिवेश’ है, इसलिए ‘समम’ कहिए ‘मेरा यह है’ इस प्रकारके अभिनिवेशवाला जीव
guru kahe chhe —
mohI bAndhe karmane, nirmam jIv mukAy,
tethI saghaLA yatnathI, nirmam bhAv jagAy. 26.
anvayArtha : — [सममः जीवः ] mamatAvALo jIv ane [निर्ममः जीवः ] mamatArahit
jIv [क्रमात् ] anukrame [बध्यते ] bandhAy chhe ane [मुच्यते ] mukta thAy chhe (bandhanathI chhUTe
chhe); [तस्मात् ] tethI [सर्वप्रयत्नेन ] pUrA prayatnathI [निर्ममत्वं ] nirmamatvanun [विचिन्तयेत् ] visheSh
karIne chintavan karavun joIe.
TIkA : — avyayonA anek artha hoy chhe, ‘मम’ e avyay chhe. teno artha
abhinivesh thAy chhe, tethI ‘सममः’ arthAt ‘मम इदम्’ ‘A mArun chhe’ evA abhiniveshavALo
(jIv) tathA upalakShaNathI ‘अहम् अस्यं’ — hun Ano chhun — evA abhiniveshavALo jIv
karmothI bandhAy chhe.
✽परदब्बरओ वज्झदि विरओ मुच्चेइ विविह - कम्मेहिं ।
एसो जिणउवदेसो समासदो बन्ध - मुक्खस्स ।।२३।।
[मोक्षप्राभृत ]