Ishtopdesh-Gujarati (simplified iso15919 transliteration). Shlok: 29.

< Previous Page   Next Page >


Page 93 of 146
PDF/HTML Page 107 of 160

 

background image
kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 93
न मे मृत्युः कुतो भीतिर्न मे व्याधि कुतो व्यथा
नाहं बालो न वृद्धोऽहं न युवैतानि पुद्गले ।।२९।।
टीकान मे एकोऽहमित्यादिना निश्चितात्मस्वरूपस्य मृत्युः प्राणत्यागो नास्ति
चिच्छक्तिलक्षणभावप्राणानां कदाचिदपि त्यागाभावात् यतश्च मे मरणं नास्ति ततः कुतः
कस्मात्मरणकारणात्कृष्णसर्पादेर्भीतिर्भयं ममस्यान्न कुतश्चिदपि बिभेमीत्यर्थः तथा
व्यार्धिर्वातादिदोषवैषम्यं मम नास्ति मूर्त्तसम्बन्धित्वाद्वातादीनां यतश्चैवं ततः कस्मात्
kyān bhīti jyān amar hun, kyān pīḍā vaṇ rog?
bāl, yuvā, nahi vr̥uddha hun, e sahu pudgal jog. 29.
anvayārtha :[मे मृत्युः न ] mārun maraṇ nathī, to [कुतः भीतिः ] ḍar kono? [मे
व्याधिः न ] mane vyādhi nathī to [व्यथा कुतः ] pīḍā kevī? [अहं न बालः ] hun bālak nathī,
[अहं न वृद्धः ] hun vr̥uddha nathī, [अहं न युवा ] hun yuvān nathī [एतानि ] e (sarva avasthāo)
[पुद्गले सन्ति ] pudgalanī chhe.
ṭīkā :‘एकोऽहं’ ityādithī jenun ātmasvarūp nishchit thayun chhe evā mane maraṇ
eṭale prāṇatyāg nathī, kāraṇ ke chitshaktirūp bhāvaprāṇono kadī paṇ tyāg (nāsh) hoto
nathī, kāraṇ ke mārun maraṇ nathī. tethī maraṇanā kāraṇabhūt kāḷā nāg ādino bhay
bhīti
mane kyāthī hoy? arthāt hun koīnāthī bīto nathī evo artha chhe; tathā vyādhi arthāt
vātādi doṣhanī viṣhamatā mane nathī, kāraṇ ke vātādino mūrta padārtha sāthe sambandh chhe. tethī
मरण रोग मोमें नहीं, तातें सदा निशंक
बाल तरुण नहिं वृद्ध हूँ, ये सब पुद्गल अंक ।।२९।।
अर्थमेरी मृत्यु नहीं तब डर किसका ? मुझे व्याधि नहीं, तब पीड़ा कैसे ? न
मैं बालक हूँ, न बूढा हूँ, न जवान हूँ ये सब बातें (दशाएं) पुद्गलमें ही पाई जाती हैं
विशदार्थ‘‘एकोहं निर्ममः शुद्धः’’ इत्यादिरूपसे जिसका स्वस्वरूप निश्चित हो
गया है, ऐसा जो मैं हूँ, उसका प्राणत्यागरूप मरण नहीं हो सकता, कारण कि
चित्शक्तिरूप भावप्राणोंका कभी भी विछोह नहीं हो सकता
जब कि मेरा मरण नहीं,
तब मरणके कारणभूत काले नाग आदिकोंसे मुझे भय क्यों ? अर्थात् मैं किसीसे भी नहीं
डरता हूँ
इसी प्रकार वात, पित्त, कफ आदिकी विषमताको व्याधि कहते हैं, और वह
मुझे है नहीं, कारण कि वात आदिक मूर्तपदार्थसे ही सम्बन्ध रखनेवाले हैं जब ऐसा