kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 99
जीवकृतं परिणामं निमित्तमात्रं प्रपद्य पुनरन्ये ।
स्वयमेव परिणमन्तेऽत्र पुद्गलाः कर्मभावेन ।।१२।।
परिणममानस्य चिदश्चिदात्मकैः स्वयमपि स्वकैर्भावैः ।
भवति हि निमित्तमात्रं पौद्गलिकं कर्म तस्यापि ।।१३।।
तथा जीवः कालादिलब्ध्या बलवानात्मा जीवस्य स्वस्यैव हितमनन्तसुखहेतुत्वेनोपकारकं
मोक्षमाकाङ्क्षति । अत्र दृष्टान्तमाह — स्वस्वेत्यादि । निजनिजमाहात्म्यबहुतरत्वे सति स्वार्थं
*‘jīvakr̥ut pariṇāmane nimittamātrarūp pāmīne (jīvathī bhinna) anya pudgalo svayam
ja karmarūp pariṇame chhe.’ 12.
nishchayathī potānā chetanātmak pariṇāmothī svayam ja pariṇamatā jīvane paṇ te
paudgalik karma nimittamātra thāy chhe.’ 13.
tathā kālādi labdhithī balavān thayelo ātmā, jīvane potāne ja hitarūp tathā
anantasukhanā kāraṇapaṇāne līdhe upakārak evā mokṣhanī ākāṅkṣhā kare chhe.
ahīn draṣhṭānta kahe chhe — ‘स्वस्वेत्यादि०’
potapotānun māhātmya adhikatar vadhatān, potānā svārthane arthāt potāne upakārak
vastune koṇ na ichchhe? arthāt sarve ichchhe chhe — evo artha chhe.
‘‘जीवकृतं परिणामं०’’ ‘‘परिणममानस्य०’’
जीवके द्वारा किये गये परिणाम जो कि निमित्तमात्र हैं, प्राप्त करके जीवसे विभिन्न
पुद्गल खुद ब खुद कर्मरूप परिणम जाते हैं । और अपने चेतनात्मक परिणामोंसे स्वयं ही
परिणमनेवाले जीवके लिए वह पौद्गलिककर्म सिफ र् निमित्त बन जाता है । तथा कालादि
लब्धिसे बलवान हुआ जीव अपने हितको अनन्त सुखका कारण होनेसे उपकार करनेवाले
स्वात्मोपलब्धिरूप मोक्षको चाहता है । यहाँ पर एक स्वभावोक्ति कही जाती है कि ‘‘अपने
*जीवपरिणामहेदुं कम्मत्तं पुग्गला परिणमंति ।
पुग्गलकम्मणिमित्तं तहेव जीवो परिणमइ ।।८०।।
णवि कुव्वइ कम्मगुणे जीवो कम्मं तहेव जीव गुणे ।
अण्णोण्णणिमित्तेण दु परिणामं जाण दोह्णंपि ।।८१।।
[समयसारे कुन्दकुन्दाचार्यः ]