kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 109
jīv, dharmāchāryādinā hajāro upadeshothī paṇ vignatvane – tattvagnānane prāpta karī shakato nathī.
tathā kahyun chhe keḥ —
‘(koī kāryanī) utpattimān svābhāvik guṇanī apekṣhā rahe chhe. seṅkaḍo vyāpārothī
(prayatnothī) paṇ bagalo popaṭanī māphak bhaṇāvī shakāto nathī.’
tem vigna eṭale tattvagnāne pariṇat jīv hajāro upāyothī paṇ agnānapaṇāne prāpta
thato nathī arthāt tattvagnānathī paribhraṣhṭa thato nathī.
vaḷī, ‘पद्मनन्दिपंचविंशतिका’ — shlok 63, pr̥u. 33mān kahyun chhe keḥ —
‘jenā bhayathī gabharāī jaī duniyānā lok mārga chhoḍī, ahīn tahīn bhāgī jāy
tevun vajra paḍe chhatān prashamabhāvasampanna yogīo yogathī (dhyānathī) chalāyamān thatā nathī,
to gnānarūpī pradīpathī jemaṇe moharūpī mahāndhakārano nāsh karī dīdho chhe evā samyagdraṣhṭi
तथा चोक्तम् —
‘स्वाभाविकं हि निष्पत्तौ क्रियागुणमपेक्ष्यते ।
न व्यापारशतेनापि शुकवत्पापाठयते बकः’ ।।
तथा विज्ञस्तत्त्वज्ञानपरिणतो अज्ञत्वं तत्त्वज्ञानात्परिभ्रंशमुपायसहस्रेणापि न गच्छति ।
तथा चोक्तम् —
‘वज्रे पतत्यपि भयद्रुतविश्वलोके मुक्ताध्वनि प्रशमिनो न चलन्ति योगात् ।
बोधप्रदीपहतमोहमहान्धकाराः सम्यग्दृशः किमुत शेषपरीषहेषु’ ।।६३।।
धर्माचार्यादिकोंके हजारों उपदेशोंसे भी नहीं प्राप्त कर सकता है, जैसा कि कहा गया है
‘‘स्वाभाविकं हि निष्पत्तौ०’’
‘‘कोई भी प्रयत्न कार्यकी उत्पत्ति करनेके लिये स्वाभाविक गुणकी अपेक्षा किया
करता है । सैकड़ों व्यापारोंसे भी बगुला तोतेकी तरह नहीं पढ़ाया जा सकता है ।’’
इसी तरह तत्त्वज्ञानी जीव, तत्त्वज्ञानसे छूटकर हजारों उपायोंके द्वारा भी अज्ञत्वको
प्राप्त नहीं कर सकता । जैसा कि कहा गया है — ‘‘वज्रे पतत्यपि०’’
‘‘जिसके कारण भयसे घबराई हुई सारी दुनियाँ मार्गको छोड़कर इधर उधर
भटकने लग जाय, ऐसे वज्रके गिरने पर भी अतुल शांतिसम्पन्न योगिगण योगसे (ध्यानसे)
चलायमान नहीं होते । तब ज्ञानरूपी प्रदीपसे जिन्होंने मोहरूपी महान् अन्धकारको नष्ट कर