kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 115
ahīn, āchārya kahe chhe — ‘he dhīman! sāmbhaḷ, hun tenā chihnanun varṇan karun chhun’ —
evo artha chhe.
jyam jyam samvedan viṣhe āve uttam tattva,
sulabh maḷe viṣhayo chhatān, jarīye kare na mamatva. 37.
anvayārtha : — [यथा यथा ] jem jem [उत्तमं तत्त्वं ] uttam tattva [संवित्तौ ]
anubhavamān [समायाति ] āve chhe, [तथा तथा ] tem tem [सुलभाः अपि विषयाः ] sulabh
viṣhayo paṇ [न रोचन्ते ] ruchatā nathī (gamatā nathī).
ṭīkā : — je je prakāre yogīnī samvittimān (svānubhavarūp samvedanamān) shuddhātmānun
svarūp āve chhe (jhalake chhe) sanmukh thāy chhe, tem anāyāse (sahajamān) prāpta thatā ramya
(ramaṇīk) indriyaviṣhayo paṇ bhogyabuddhine utpanna karī shakatā nathī. (bhogavavāyogya chhe,
evī buddhi – ichchhā utpanna karī shakatā nathī), kāraṇ ke mahāsukhanī prāpti thatān alpasukhanā
अत्राचार्यो वक्ति । उच्यत इति धीमन्नाकर्णय वर्ण्यते तल्लिङ्गं तावन्मयेत्यर्थः ।
यथा यथा समायाति संवित्तौ तत्त्वमुत्तमम् ।
तथा तथा न रोचन्ते विषयाः सुलभा अपि ।।३७।।
टीका — येन येन प्रकारेण संवित्तौ विशुद्धात्मस्वरूपं सांमुख्येनागच्छति योगिनः तथा
तथानायासलभ्या अपि रम्येन्द्रियार्था भोग्यबुद्धिं नोत्पादयन्ति महासुखलब्धावऽल्पसुखकारणानां
लोकेऽप्यनादरणीयत्वदर्शनात् । तथा चोक्तम् —
आचार्य कहते हैं, कि हे धीमन् ? सुनो मैं उसके चिन्हका वर्णन करता हूँ —
जस जस आतम तत्त्वमें, अनुभव आता जाय ।
तस तस विषय सुलभ्य भी, ताको नहीं सुहाय ।।३७।।
अर्थ — ज्यों ज्यों संवित्ति (स्वानुभव)में उत्तम तत्त्वरूपका अनुभवन होता है, त्यों
त्यों उस योगीको आसानीसे प्राप्त होनेवाले भी विषय अच्छे नहीं लगते ।
विशदार्थ — जिस जिस प्रकारसे योगीकी संवित्तिमें (स्वानुभवरूप संवेदनमें) शुद्ध
आत्माका स्वरूप झलकता जाता है, सन्मुख आता है, तैसे-तैसे बिना प्रयाससे, सहजमें
ही प्राप्त होनेवाले रमणीक इन्द्रिय विषय भी योग्य बुद्धिको पैदा नहीं कर पाते हैं । ठीक