122 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
alābhādinā prashno pūchhavā māṭe pāse āvatā lokone niṣhedh karavā māṭe (manāī karavā
māṭe tene nirjan sthān māṭe ādar chhe) – evo artha chhe.
dhyānathī ja lok chamatkārī atishayo thāy chhe; tathā
‘तत्त्वानुशासन’ – shlok 87mān kahyun chheḥ —
‘guruno upadesh prāpta karī nirantar abhyās karanār dhāraṇānā sauṣhṭhavathī (potānī
samyak ane sudraḍh avadhāraṇ shaktinā baḷathī), dhyānanā pratyayo (lok chamatkārī atishayo)
dekhe chhe.’
tathā potāne avashya karavā yogya bhojanādinī paratantratānā kāraṇe kanīk – thoḍuṅk
shrāvakādine kahe chhe, ‘‘aho! aho ā. aho e karo,’’ ityādi kahīne te kṣhaṇe ja te
bhūlī jāy chhe. ‘bhagavan! sho hukam chhe?’ em shrāvakādi pūchhe chhe, chhatān te kāī uttar
āpatā nathī.
लोकमुपसर्यन्तं निषेधुमित्यर्थः । ध्यानाद्धि लोकचमत्कारिणः प्रत्ययाः स्युः ।
तथाचोक्तम्, [तत्त्वानुशासने ] —
‘‘गुरूपदेशामासाद्य समभ्यस्यन्ननारतम् ।
घारणासौष्ठवाध्यानप्रत्ययानपि पश्यति’’ ।।८७।।
तथा स्वस्वावश्यकरणीयभोजनादिपारतन्त्र्यात्किंचिदल्पमसमग्रं श्रावकादिकं प्रति अहो इति
अहो इदं कुर्वनित्यादि भाषित्वा तत्क्षण एव विस्मरति । भगवन् ! किमादिश्यत इति श्रावकादौ
पृच्छति सति न किमप्युत्तरं ददाति ।
स्वभावसे ही जनशून्य ऐसे पहाड़ोंकी गुफा – कन्दरा आदिकोंमें गुरुओंके साथ रहना चाहता
है । ध्यान करनेसे लोक-चमत्कार बहुतसे विश्वास व अतिशय हो जाया करते हैं, जैसा
कि कहा गया है — ‘‘गुरूपदेशमासाद्य०’’
‘‘गुरुसे उपदेश पाकर हमेशा अच्छी तरह अभ्यास करते रहनेवाला, धारणाओंमें
श्रेष्ठता प्राप्त हो जानेसे ध्यानके अतिशयोंको भी देखने लग जाता है ।’’ अपने शरीरके लिये
अवश्य करने योग्य जो भोजनादिक, उसके वशसे कुछ थोड़ासा श्रावकादिकोंसे ‘‘अहो,
देखो, इस प्रकार ऐसा करना, अहो, और ऐसा, यह इत्यादि’’ कहकर उसी क्षण भूल
जाता है । भगवन् ! क्या कह रहे हो ? ऐसा श्रावकादिकोंके द्वारा पूछे जाने पर योगी कुछ
भी जवाब नहीं देता । तथा — ।।४०।।