chhāyā ātap sthit jo, jan pāme sukh duḥkh,
tem devapad vrat thakī, avrate nārak duḥkh. 3.
anvayārtha : – [व्रतैः ] vrato dvārā [दैव पदं ] devapad prāpta karavun [वरं ] sārun chhe, [बत ]
paṇ are [अव्रतैः ] avrato dvārā [नारकं पदं ] narak-pad prāpta karavun [न वरं ] sārun nathī.
jem [छायातपस्थयोः ] chhāyā ane tāpamān besī [प्रतिपालयतोः ] (mitranī) rāh jonārā banne
(puruṣho)mān [महान् भेदः ] moṭo taphāvat chhe, tem (vrat ane avratanun ācharaṇ karanār banne
puruṣhomān moṭo taphāvat chhe.)
ṭīkā : – sārun ho. shun te (sārun ho)? pad-sthān. kevun (pad)? devonun pad arthāt
svarga, kyā hetuo dvārā? vrato dvārā, kāraṇ ke vratādi viṣhay sambandhī rāgathī utpanna
puṇyothī svargādipadarūp abhyudayano sambandh hoy chhe, je sakal janomān suprasiddha chhe.
tyāre shiṣhye āshaṅkā karī kahyun, ‘‘avrato paṇ tevā prakāranān hashe?’’
★
वरं व्रतैः पदं दैवं नाव्रतैर्बत नारकम् ।
छायातपस्थयोर्भेदः प्रतिपालयतोर्महान् ।।३।।
टीका — वरं भवतु । किं तत् ? पदं । स्थानं । किं विशिष्टं ? दैवं देवानामिदं दैवं, स्वर्गः
कैर्हेतुभिर्व्रतादिविषयरागजनितपुण्यैः तेषां स्वर्गादिपदाभ्युदयनिबंधनत्वेन सकलजनसुप्रसिद्धत्वात् ।
तहर्यऽव्रतान्यपि तथाविधानि भविष्यन्तीत्याशंक्याह – नेत्यादि । न वरं भवति । किं तत् ? पदं ।
किंविशिष्टं ? नारकं नरकसंबंधि । कैः ? अव्रतैः हिंसादिपरिणामजनितपातकेः, बतेति खेदे कष्टे
वा । तर्हि व्रताव्रतनिमित्तयोरपि देवनारकपक्षयोः साम्यं भविष्यतीत्याशंकायां तयोर्महदन्तरमिति
दृष्टान्तेन प्रकटयन्नाह —
मित्र राह देखत खड़े, इक छाया इक धूप ।
व्रतपालनसे देवपद, अव्रत दुर्गति कूप ।।३।।
अर्थ — व्रतोंके द्वारा देव-पद प्राप्त करना अच्छा है, किन्तु अव्रतोंके द्वारा नरक-
पद प्राप्त करना अच्छा नहीं है । जैसे छाया और धूपमें बैठनेवालोंमें अन्तर पाया जाता
है, वैसे ही व्रत और अव्रतके आचरण व पालन करनेवालोंमें फर्क पाया जाता है ।
“वर वयतवेहि सग्गो मा दुक्खं होउ णिरइ इयरेहिं ।
छायातवट्टियाणं पउवालंताण गुरुभेयं ।।२५।।( – मोक्षपाहुडे)
8 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-