kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 41
टीका — भवति । कोऽसौ, जनो लोकः । किंविशिष्टः, कोपि निर्विवेको, न सर्वः ।
किंविशिष्टो भवति, स्वस्थंमन्यः स्वस्थमात्मानं मन्यमानो अहं सुखीति मन्यत इत्यर्थः । केन
कृत्वा, धनादिना द्रव्यकामिन्यादीष्टवस्तुजातेन । किंविशिष्टेन, दुरर्ज्येन — अपायबहुलत्वाद्
दुर्ध्यानावेशाच्च दुःखेन महता कष्टेनार्जित इति दुरर्ज्येन – तथा असुरक्ष्येण दुस्त्राणेन
यन्ततोरक्ष्यमाणस्याप्यपायस्यावश्यंभावित्वात् । तथा नश्वरेण रक्ष्यमाणस्यापि विनाशसंभवाद-
अर्थ — जैसे कोई ज्वरवाला प्राणी घीको खाकर या चिपड़ कर अपनेको स्वस्थ
मानने लग जाय, उसी प्रकार कोई एक मनुष्य मुश्किलसे पैदा किये गये तथा जिसकी
रक्षा करना कठिन है और फि र भी नष्ट हो जानेवाले हैं, ऐसे धन आदिकोंसे अपनेको
सुखी मानने लग जाता है ।
विशदार्थ — जैसे कोई एक भोला प्राणी जो सामज्वर (ठंड देकर आनेवाले
बुखार)से पीड़ित होता है, वह बुद्धिके ठिकाने न रहनेसे – बुद्धिके बिगड़ जानेसे घी को
खाकर या उसकी मालिश कर लेनेसे अपने आपको स्वस्थ-नीरोग मानने लगता है, उसी
तरह कोई कोई (सभी नहीं) धन, दौलत, स्त्री आदिक जिनका कि उपार्जित करना कठिन
anvayārtha : — jem [ज्वरवान् ] koī jvaragrasta (tāvathī pīḍāto) māṇas [सर्पिषा ]
ghīthī (eṭale ghī pīne vā sharīre chopaḍīne) [स्वस्थंमन्यः भवति ] potāne svastha (nīrogī)
māne chhe, [इव ] tem [कः अपि जनः ] koī ek manuṣhya [दुरर्ज्यन ] mushkelīthī (kaṣhṭathī) pedā
karelā (kamāyelā) [असुरक्ष्येण ] jenī sārī rīte surakṣhā karavī ashakya chhe evā [नश्वरेण ]
nashvar (nāshavān) [धनादिना ] dhan ādithī [स्वस्थंमन्यः भवति ] potāne sukhī māne chhe.
ṭīkā : — thāy chhe. koṇ te? māṇas – lok. kevo (māṇas)? koī ek vivekahīn,
(kintu) badhā nahi, kevo thāy chhe? potāne svastha (nīrog) māne chhe; hun sukhī chhun em
māne chhe — evo artha chhe. shā vaḍe karīne? dhanādi vaḍe arthāt dravya, strī ādi iṣhṭa
vastuonā samudāy vaḍe. kevā (dhanādi) vaḍe? duḥkhathī arjit eṭale bahu kaṣhṭapaṇānā kāraṇe
tathā durdhyānanā āveshathī kaṣhṭathī – mahākleshathī upārjit (kamāyel) tathā yatnathī rakṣhavā chhatān
avashyambhāvī nāshane līdhe mushkelīe rakṣhit tathā nashvar arthāt rakṣhā pāmelā dhanano paṇ
vināsh sambhavit hovāthī ashāshvat – evā (dhanādi vaḍe).
ā viṣhayamān draṣhṭānta āpe chhe — ‘ज्वरेत्यादि०’ —
[ahīn ‘इव’ shabda ‘यथा’nā arthamān chhe.]