58 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
संततापायतया कायस्य धनादिना यद्युपकारो न स्यात्तर्हि धनादिनापि न केवलमनशनादि-
तपश्चरणेनेत्यपि शब्दार्थः । आत्मनो जीवस्योपकारोऽनुग्रहो भविष्यतीत्यर्थः ।
गुरुराह तन्नेति । यत्त्वया धनादिना आत्मोपकारभवनं संभाज्यते तन्नास्ति । यतः —
यज्जीवस्योपकाराय तद्देहस्यापकारकम् ।
यद्देहस्योपकाराय तज्जीवस्यापकारकम् ।।१९।।
होनेसे यदि धनादिकके द्वारा कायका उपकार नहीं हो सकता, तो आत्माका
उपकार तो केवल उपवास आदि तपश्चर्यासे ही नहीं, बल्कि धनादि पदार्थोंसे भी हो
जायगा ।
आचार्य उत्तर देते हुए बोले, ऐसी बात नहीं है । कारण कि —
आतम हित जो करत है, सो तनको अपकार ।
जो तनका हित करत है, सो जियको अपकार ।।१९।।
अर्थ — जो जीव (आत्मा)का उपकार करनेवाले होते हैं, वे शरीरका अपकार (बुरा)
करनेवाले होते हैं । जो चीजें शरीरका हित या उपकार करनेवाली होती हैं, वही चीजें
आत्माका अहित करनेवाली होती हैं ।
sharīr satat bādhānun kāraṇ hovāthī tenā upar dhanādithī upakār na thāy, to ātmāno
upakār kevaḷ upavās ādi tapashcharyāthī ja nahi, kintu dhanādithī paṇ thashe, ātmāno
eṭale jīvano upakār eṭale anugrah thashe evo artha chhe.
guru kahe chhe — tem nathī arthāt dhanādithī tun ātmāno upakār thavo māne chhe, paṇ
tem nathī, kāraṇ keḥ —
je ātmāne hit kare, te tanane apakār,
kare hit je dehane, te jīvane apakār. 19.
anvayārtha : — [यत् ] je [जीवस्य उपकाराय ] jīvane (ātmāne) upakārak chhe, [तद् ]
te [देहस्य अपकारक ] dehane apakārak [भवति ] chhe [तथा ] ane [यद् ] je [देहस्य उपकाराय ]
dehane upakārak chhe, [तद् ] te [जीवस्य अपकारकं ] jīvane apakārak [भवति ] chhe.