kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 63
स्वसंवेदनसुव्यक्तस्तनुमात्रो निरत्ययः ।
अत्यन्तसौख्यवानात्मा लोकालोकविलोकनः ।।२१।।
टीका — अस्ति ! कोऽसौ ? आत्मा । कीद्दशः, लोकालोकविलोकनः लोको
जीवाद्याकीर्णमाकाशं ततोऽन्यदलोकः तौ विशेषेण अशेषविशेषनिष्ठतया लोक्यते पश्यति
जानाति । एतेन ‘‘ज्ञानशून्यं चैतन्यमात्रमात्मा’’ इति सांख्यमतं, बुद्धयादि – गुणोज्झितः पुमानिति
यौगमतं च प्रत्युक्तम् । प्रतिध्वस्तश्च नैरात्म्यवादो बौद्धानाम् । पुन कीदृशः ? अत्यन्तसौख्यवान् –
निज अनुभवसे प्रगट है, नित्य शरीर – प्रमान ।
लोकालोक निहारता, आतम अति सुखवान ।।२१।।
अर्थ — आत्मा लोक और अलोकको देखने जाननेवाला, अत्यन्त अनंत सुख
स्वभाववाला, शरीरप्रमाण, नित्य, स्वसंवेदनसे तथा कहे हुए गुणोंसे योगिजनों द्वारा अच्छी
तरह अनुभवमें आया हुआ है ।
विशदार्थ — जीवादिक द्रव्योंसे घिरे हुए आकाशको लोक और उससे अन्य सिफ र्
आकाशको अलोक कहते हैं । इन दोनोंको विशेषरूपसे उनके समस्त विशेषोंमें रहते हुए
जो जानने – देखनेवाला है, वह आत्मा है । ऐसा कहनेसे ‘‘ज्ञानशून्यचैतन्यमात्रमात्मा’’ ज्ञानसे
शून्य सिफ र् चैतन्यमात्र ही आत्मा है, ऐसा सांख्यदर्शन तथा ‘‘बुद्ध्यादिगुणोज्झितः पुमान्’’
nij anubhavathī pragaṭ je, nitya sharīr pramāṇ,
lokālok vilokato, ātmā atisukhavān. 21.
anvayārtha : — [आत्मा ] ātmā [लोकालोकविलोकनः ] lok ane alokano gnātā –
draṣhṭā, [अत्यन्तसौख्यवान् ] atyanta – anant – sukhasvabhāvavāḷo, [तनुमात्रः ] sharīr pramāṇ,
[निरत्ययः ] avināshī (nitya) ane [स्वसंवेदनसुव्यक्तः अस्ति ] svasamvedan dvārā sārī rīte
vyakta (pragaṭ) chhe — (arthāt svasamvedanapratyakṣha chhe).
ṭīkā : — chhe. koṇ te? ātmā. kevo (ātmā)? lok ane alokano gnātā –
draṣhṭā – arthāt jīvādi dravyothī vyāpta ākāsh te lok ane tenāthī anya (ākāsh) te
alok – te bannene visheṣharūpathī arthāt asheṣharūpe (kāī paṇ bākī rākhyā vagar) paripūrṇarūpe
je avaloke chhe – dekhe chhe – jāṇe chhe, te enāthī (em kahīne)
‘ज्ञानशून्यं चैतन्यमात्रमात्मा’ –
gnānashūnya chaitanyamātra ja ātmā chhe – evā sāṅkhyamatanun tathā
‘बुद्धयादिगुणोज्झितः पुमानिति’ —