64 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
अनन्तसुखस्वभावः । एतेन सांख्ययौगतन्त्रं प्रत्याहतम् । पुनरपि कीदृशस्तनुमात्रः
स्वोपात्तशरीरपरिमाणः । एतेन व्यापकं वटकणिकामात्रं चात्मानं वदन्तौ प्रत्याख्यातौ ।
पुनरपिकीदृशः, निरत्ययः द्रव्यरूपतया नित्यः । एतेन गर्भादिमरणपर्यन्तं जीवं प्रतिजानानश्चार्वाको
निराकृतः । ननु प्रमाणसिद्धे वस्तुन्येवं गुणवादः श्रेयान्न चात्मनस्तथा प्रमाण-
सिद्धत्त्वमस्तीत्याशंकायामाह । स्वसंवेदनसुव्यक्त इति । [उक्तं च तत्त्वानुशासने ] —
बुद्धि सुख-दुःखादि गुणोंसे रहित पुरुष है, ऐसा योगदर्शन खंडित हुआ समझना चाहिए
और बौद्धोंका ‘नैरात्म्यवाद’ भी खंडित हो गया । फि र बतलाया गया है कि ‘वह आत्मा
सौख्यवान् अनंत सुखस्वभाववाला है’। ऐसा कहनेसे सांख्य और योगदर्शन खंडित हो गया ।
फि र कहा गया कि वह ‘‘तनुमात्रः’’ ‘अपने द्वारा ग्रहण किये गये शरीर – परिमाणवाला है’ ।
ऐसा कहनेसे जो लोग कहते हैं कि ‘आत्मा व्यापक है’ अथवा ‘आत्मा वटकणिका मात्र
है’ उनका खंडन हो गया । फि र वह आत्मा ‘‘निरत्ययः’’ ‘द्रव्यरूपसे नित्य है’ ऐसा
कहनेसे, जो चार्वाक यह कहता था कि ‘‘गर्भसे लगाकर मरणपर्यन्त ही जीव रहता है,’’
उसका खण्डन हो गया ।
यहाँ पर किसीकी यह शंका है कि प्रमाणसिद्ध वस्तुका ही गुण-गान करना उचित
है; परन्तु आत्मामें प्रमाणसिद्धता ही नहीं है — वह किसी प्रमाणसे सिद्ध नहीं है । तब ऊपर
buddhi ādi (buddhi, sukh, duḥkh ādi) guṇothī rahit puruṣh (ātmā chhe) — evā
yogamatanun khaṇḍan karyun tathā 1bauddhonā ‘नैरात्म्यवाद’nun paṇ khaṇḍan thaī gayun.
vaḷī (ātmā) kevo chhe? atyant saukhyavān arthāt anantasukhasvabhāvī chhe. tenāthī
(em kahevāthī) sāṅkhya ane yog mat (darshan)nun khaṇḍan thayun; vaḷī (ātmā) kevo chhe?
‘तनमात्रः’ eṭale pote grahaṇ karelā sharīr pramāṇ chhe. tenāthī (e kathanathī) ātmā vyāpak
chhe athavā ‘वटकणिकामात्रं’ chhe, arthāt ‘ātmā vaḍanā bīj jevo atyant nāno chhe’ — evun
kahenārāonun khaṇḍan karyun. vaḷī (te ātmā) kevo chhe? ‘निरत्ययः’ eṭale dravyarūpe ātmā
nitya chhe. tenāthī ‘garbhādithī maraṇ paryant ja jīv rahe chhe’ — evun kahenār chārvākanun khaṇḍan
karyun.
shiṣhyanī āshaṅkā chhe ke — pramāṇasiddha vastuno ja evo guṇavād ṭhīk (uchit) chhe,
parantu ātmānī tevī pramāṇasiddhatā to nathī, (to uparokta visheṣhaṇothī ātmāno guṇavād
kem sambhave?) evī shaṅkānun samādhān karatān āchārya kahe chhe —
१. अभावात्मको मोक्षः ।