72 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
अथाह शिष्यः ! आत्मोपासनया किमिति भगवन्नात्मसेवनया किं प्रयोजनं स्यात् ?
फलप्रतिपत्तिपूर्वकत्वात् प्रेक्षावत्प्रवृत्तेरितिपृष्टः सन्नाचष्टे : —
अज्ञानोपास्तिरज्ञानं ज्ञानं ज्ञानिसमाश्रयः ।
ददाति यत्तु यस्मास्ति सुप्रसिद्धमिदं वचः ।।२३।।
टीका — ददाति । कासौ, अज्ञानस्य देहादेर्मूढभ्रान्तसंदिग्धगुर्वादेर्वा उपास्तिः सेवा । किं ?
यहाँ पर शिष्यका कहना है कि भगवन् ! आत्मासे अथवा आत्माकी उपासना करनेसे
क्या मतलब सधेगा – क्या फल मिलेगा ? क्योंकि विचारवानोंकी प्रवृत्ति तो फलज्ञानपूर्वक हुआ
करती है, इस प्रकार पूछे जाने पर आचार्य जवाब देते हैं —
अज्ञभक्ति अज्ञानको, ज्ञानभक्ति दे ज्ञान ।
लोकोक्ती जो जो धरे, करे सो ताको दान ।।२३।।
अर्थ — अज्ञान कहिये ज्ञानसे रहित शरीरादिककी सेवा अज्ञानको देती है, और
ज्ञानी पुरुषोंकी सेवा ज्ञानको देती है । यह बात प्रसिद्ध है, कि जिसके पास जो कुछ होता
है, वह उसीको देता है, दूसरी चीज़ जो उसके पास है नहीं, वह दूसरेको कहाँसे देगा ?
विशदार्थ — अज्ञान शब्दके दो अर्थ हैं, एक तो ज्ञान रहित शरीरादिक और दूसरे
pachhī shiṣhya pūchhe chhe — ‘bhagavan! ātmānī upāsanānun prayojan shun?
arthāt ātmānī sevāthī sho matalab sare? kāraṇ ke vichāravānonī pravr̥utti to phaḷagnānapūrvak
hoy chhe.
evī rīte pūchhavāmān āvatān āchārya kahe chheḥ —
agna – bhakti agnānane, gnān – bhakti de gnān,
lokokti – ‘je je dhare, kare te tenun dān.’ 23.
anvayārtha : — [अज्ञानोपास्ति ] agnānanī (arthāt gnānarahit sharīrādinī) upāsanā
(sevā) [अज्ञानं ददाति ] agnān āpe chhe (arthāt agnānanī upāsanāthī agnānanī prāpti
thāy chhe), [ज्ञानिसमाश्रयः ] ane gnānīnī sevā [ज्ञानं ददाति ] gnān āpe chhe (arthāt gnānī
puruṣhonī sevāthī gnānanī prāpti thāy chhe). [यत् तु यस्य अस्ति तद् एव ददाति ] jenī pāse
je hoy chhe te ja āpe chhe, [इदं सुप्रसिद्धं वचः ] e suprasiddha vāt chhe.
ṭīkā : — āpe chhe. koṇ te? agnānanī upāsanā — arthāt agnān eṭale