84 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
गुरुराह —
बध्यते मुच्यते जीवः सममो निर्ममः क्रमात् ।
तस्मात्सर्वप्रयत्नेन निर्ममत्वं विचिन्तयेत् ।।२६।।✽
टीका — ममेत्यव्ययं ममेदमित्यभिनिवेशार्थमव्ययानामनेकार्थत्वात् तेन सममो
ममेदमित्यभिनिवेशाविष्टो अहमस्येत्यभिनिवेशाविष्टश्चोपलक्षणत्वात् जीवः कर्मभिर्बध्यते ।
आचार्य कहते हैं —
मोही बाँधत कर्मको, निर्मोही छुट जाय ।
यातें गाढ़ प्रयत्नसे, निर्ममता उपजाय ।।२६।।
अर्थ — ‘‘ममतावाला जीव बँधता है और ममता रहित जीव मुक्त होता है । इसलिए
हर तरहसे पूरी कोशिशके साथ निर्ममताका ही ख्याल रक्खे ।’’
विशदार्थ — अव्ययोंके अनेक अर्थ होते हैं, इसलिए, ‘‘मम’’ इस अव्ययका अर्थ
‘अभिनिवेश’ है, इसलिए ‘समम’ कहिए ‘मेरा यह है’ इस प्रकारके अभिनिवेशवाला जीव
guru kahe chheḥ —
mohī bāndhe karmane, nirmam jīv mukāy,
tethī saghaḷā yatnathī, nirmam bhāv jagāy. 26.
anvayārtha : — [सममः जीवः ] mamatāvāḷo jīv ane [निर्ममः जीवः ] mamatārahit
jīv [क्रमात् ] anukrame [बध्यते ] bandhāy chhe ane [मुच्यते ] mukta thāy chhe (bandhanathī chhūṭe
chhe); [तस्मात् ] tethī [सर्वप्रयत्नेन ] pūrā prayatnathī [निर्ममत्वं ] nirmamatvanun [विचिन्तयेत् ] visheṣh
karīne chintavan karavun joīe.
ṭīkā : — avyayonā anek artha hoy chhe, ‘मम’ e avyay chhe. teno artha
abhinivesh thāy chhe, tethī ‘सममः’ arthāt ‘मम इदम्’ ‘ā mārun chhe’ evā abhiniveshavāḷo
(jīv) tathā upalakṣhaṇathī ‘अहम् अस्यं’ — hun āno chhun — evā abhiniveshavāḷo jīv
karmothī bandhāy chhe.
✽परदब्बरओ वज्झदि विरओ मुच्चेइ विविह - कम्मेहिं ।
एसो जिणउवदेसो समासदो बन्ध - मुक्खस्स ।।२३।।
[मोक्षप्राभृत ]