kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 85
तथा चोक्तम् —
‘न कर्मबहुलं जगन्नचलनात्मकं कर्म वा,
न चापि करणानि वा न चिदचिद्वधो बन्धकृत् ।’
यदैक्यमुपयोगभूःसमुपयाति रागादिभिः ।
स एव किल केवलं भवति बन्धसेतुर्नृणाम् ।।
तथा स एव जीवो निर्ममस्तद्विपरीतस्तैर्मुच्यत इति यथासंख्येन योजनार्थं
क्रमादित्युपात्तम् ।
उक्तं च —
भी कर्मोंसे बँधता है । उपलक्षणसे यह भी अर्थ लगा लेना कि ‘मैं इसका हूँ’ ऐसे
अभिनिवेशवाला जीव भी बँधता है, जैसा कि अमृतचंद्राचार्यने समयसार कलशमें कहा है —
‘‘न कर्म बहुलं जगन्न०’’
अर्थ — न तो कर्मस्कन्धोंसे भरा हुआ यह जगत् बंधका कारण है, और न हलन-
चलनादिरूप क्रिया ही, न इन्द्रियाँ कारण हैं और न चेतन-अचेतन पदार्थोंका विनाश करना
ही बन्धका कारण है । किन्तु जो उपयोगस्वरूपी जमीन रागादिकोंके साथ एकताको प्राप्त
होती है, सिफ र् वही अर्थात् जीवोंका रागादिक सहित उपयोग ही बन्धका कारण है । यदि
वही जीव निर्ममरागादि रहित-उपयोगवाला हो जाय, तो कर्मोंसे छूट जाता है । कहा भी
है कि — ‘‘अकिंचनोऽह०’’
shrī amr̥utachandrāchārye shrī samayasār kalash shlok 164mān kahyun chhe keḥ —
‘karmabandh karanārun kāraṇ, nathī bahu karmayogya pudgalothī bharelo lok, nathī chalanarūp
karma (arthāt kāy – vachan – mananī kriyārūp yog), nathī anek prakāranān karaṇo (indriyo)
ke nathī chetan – achetanano ghāt. ‘upayog bhū’ arthāt ātmā rāgādik sāthe je aikya pāme
chhe te ja ek ( – mātra rāgādik sāthe ekapaṇun pāmavun te ja) kharekhar puruṣhone bandhanun kāraṇ
chhe.’
tathā te ja jīv jo nirmam eṭale tenāthī viparīt (arthāt rāgādithī rahit
upayogavāḷo) thāy, to te karmothī chhūṭī jāy chhe.
(anukram saṅkhyānī yojanā māṭe shlokamān ‘क्रमात्’ shabda vāparyo chhe, (jem ke —
सममः, वध्यते, निर्ममः मुच्यते).