Moksha-Marg Prakashak-Hindi (iso15919 transliteration). Tisara Adhyay.

< Previous Page   Next Page >


Page 35 of 350
PDF/HTML Page 63 of 378

 

background image
-
tīsarā adhikār ][ 45
tīsarā adhikār
saṁsāraduḥkh tathā
mokṣasukhakā nirūpaṇ
dohāso nijabhāv sadā sukhad, apanauṁ karau prakāś,
jo bahuvidhi bhavadukhanikau, karihai sattā nāś
..
ab, is saṁsār-avasthāmeṁ nānāprakārake duḥkh haiṁ unakā varṇan karate haiṁ. kyoṁki yadi
saṁsārameṁ bhī sukh ho to saṁsārameṁ mukta honekā upāy kisaliye kareṁ. is saṁsārameṁ anek duḥkh
haiṁ, isaliye saṁsārase mukta honekā upāy karate haiṁ.
jaisevaidya rogakā nidān aur usakī avasthākā varṇan karake, rogīko rogakā niścay
karākar, phi ra usakā ilāj karanekī ruci karātā hai. usī prakār yahān̐ saṁsārakā nidān
tathā usakī avasthākā varṇan karake, saṁsārīko saṁsār-rogakā niścay karāke, ab usakā upāy
karanekī ruci karāte haiṁ.
jaiserogī rogase duḥkhī ho rahā hai, parantu usakā mūl kāraṇ nahīṁ jānatā, saccā
upāy nahīṁ jānatā aur duḥkh sahā nahīṁ jātā; tab jo use bhāsit ho vahī upāy karatā
hai, isaliye duḥkh dūr nahīṁ hotā, tab taṛap-taṛapakar paravaś huā un duḥkhoṁko sahatā hai.
use vaidya duḥkhakā mūlakāraṇ batalāye, duḥkhakā svarūp batalāye, un upāyoṁko jhūṭhā batalāye,
tab sacce upāy karanekī ruci hotī hai. usī prakār saṁsārī saṁsārase duḥkhī ho rahā hai,
parantu usakā mūlakāraṇ nahīṁ jānatā, tathā sacce upāy nahīṁ jānatā aur duḥkh sahā bhī nahīṁ
jātā; tab apaneko bhāsit ho vahī upāy karatā hai, isaliye duḥkh dūr nahīṁ hotā, tab
taṛap-taṛapakar paravaś huā un duḥkhoṁko sahatā hai. use yahān̐ duḥkhakā mūlakāraṇ batalāte
haiṁ, duḥkhakā svarūp batalāte haiṁ aur un upāyoṁko jhūṭhe batalāyeṁ to sacce upāy karanekī
ruci ho. isaliye yah varṇan yahān̐ karate haiṁ.