ज्ज्योतिर्लोके फणपतिपुरे नारकाणां निवासे ।
भूयो भूयो भवतु भवतः पादपङ्केजभक्ति : ।।२८।।
त्वं क्लिश्नासि मुधात्र किं जडमते पुण्यार्जितास्ते ननु ।
भक्ति स्ते यदि विद्यते बहुविधा भोगाः स्युरेते त्वयि ।।२9।।
कत्ता भोत्ता आदा पोग्गलकम्मस्स होदि ववहारा ।
[श्लोकार्थः — ] (हे जिनेंद्र!) दैवयोगे हुं स्वर्गमां होउं, आ मनुष्यलोकमां होउं, विद्याधरना स्थानमां होउं, ज्योतिष्क देवोना लोकमां होउं, नागेंद्रना नगरमां होउं, नारकोना निवासमां होउं, जिनपतिना भवनमां होउं के अन्य गमे ते स्थळे होउं, (परंतु) मने कर्मनो उद्भव न हो, फरी फरीने आपना पादपंकजनी भक्ति हो. २८.
[श्लोकार्थः — ] नराधिपतिओना अनेकविध महा वैभवोने सांभळीने तथा देखीने, हे जडमति, तुं अहीं फोगट क्लेश केम पामे छे! ते वैभवो खरेखर पुण्यथी प्राप्त थाय छे. ते (पुण्योपार्जननी) शक्ति जिननाथना पादपद्मयुगलनी पूजामां छे; जो तने ए जिनपादपद्मनी भक्ति होय, तो ते बहुविध भोगो तने (आपोआप) हशे. २९.
अन्वयार्थः — [आत्मा] आत्मा [पुद्गलकर्मणः] पुद्गलकर्मनो [कर्ता भोक्ता] कर्ता-
६