Niyamsar-Gujarati (Devanagari transliteration). Shlok: 28-29 Gatha: 18.

< Previous Page   Next Page >


Page 41 of 380
PDF/HTML Page 70 of 409

 

कहानजैनशास्त्रमाळा ]
जीव अधिकार
[ ४१
(मन्दाक्रांता)
स्वर्गे वाऽस्मिन्मनुजभुवने खेचरेन्द्रस्य दैवा-
ज्ज्योतिर्लोके फणपतिपुरे नारकाणां निवासे
अन्यस्मिन् वा जिनपतिभवने कर्मणां नोऽस्तु सूतिः
भूयो भूयो भवतु भवतः पादपङ्केजभक्ति :
।।२८।।
(शार्दूलविक्रीडित)
नानानूननराधिनाथविभवानाकर्ण्य चालोक्य च
त्वं क्लिश्नासि मुधात्र किं जडमते पुण्यार्जितास्ते ननु
तच्छक्ति र्जिननाथपादकमलद्वन्द्वार्चनायामियं
भक्ति स्ते यदि विद्यते बहुविधा भोगाः स्युरेते त्वयि
।।9।।

कत्ता भोत्ता आदा पोग्गलकम्मस्स होदि ववहारा

कम्मजभावेणादा कत्ता भोत्ता दु णिच्छयदो ।।१८।।
कर्ता भोक्ता आत्मा पुद्गलकर्मणो भवति व्यवहारात
कर्मजभावेनात्मा कर्ता भोक्ता तु निश्चयतः ।।१८।।

[श्लोकार्थः] (हे जिनेंद्र!) दैवयोगे हुं स्वर्गमां होउं, आ मनुष्यलोकमां होउं, विद्याधरना स्थानमां होउं, ज्योतिष्क देवोना लोकमां होउं, नागेंद्रना नगरमां होउं, नारकोना निवासमां होउं, जिनपतिना भवनमां होउं के अन्य गमे ते स्थळे होउं, (परंतु) मने कर्मनो उद्भव न हो, फरी फरीने आपना पादपंकजनी भक्ति हो. २८.

[श्लोकार्थः] नराधिपतिओना अनेकविध महा वैभवोने सांभळीने तथा देखीने, हे जडमति, तुं अहीं फोगट क्लेश केम पामे छे! ते वैभवो खरेखर पुण्यथी प्राप्त थाय छे. ते (पुण्योपार्जननी) शक्ति जिननाथना पादपद्मयुगलनी पूजामां छे; जो तने ए जिनपादपद्मनी भक्ति होय, तो ते बहुविध भोगो तने (आपोआप) हशे. २९.

आत्मा करे, वळी भोगवे पुद्गलकरम व्यवहारथी;
ने कर्मजनित विभावनो कर्तादि छे निश्चय थकी. १८.

अन्वयार्थः[आत्मा] आत्मा [पुद्गलकर्मणः] पुद्गलकर्मनो [कर्ता भोक्ता] कर्ता-