Niyamsar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 64 of 380
PDF/HTML Page 93 of 409

 

नियमसार
[ भगवानश्रीकुंदकुंद-

व्यवहारकालस्वरूपविविधविकल्पकथनमिदम्

एकस्मिन्नभःप्रदेशे यः परमाणुस्तिष्ठति तमन्यः परमाणुर्मन्दचलनाल्लंघयति स समयो व्यवहारकालः ताद्रशैरसंख्यातसमयैः निमिषः, अथवा नयनपुटघटनायत्तो निमेषः निमेषाष्टकैः काष्ठा षोडशभिः काष्ठाभिः कला द्वात्रिंशत्कलाभिर्घटिका षष्टिनालिकमहोरात्रम् त्रिंशदहोरात्रैर्मासः द्वाभ्याम् मासाभ्याम् ऋतुः ऋतु- भिस्त्रिभिरयनम् अयनद्वयेन संवत्सरः इत्यावल्यादिव्यवहारकालक्रमः इत्थं समया- वलिभेदेन द्विधा भवति, अतीतानागतवर्तमानभेदात् त्रिधा वा अतीतकालप्रपंचो- ऽयमुच्यतेअतीतसिद्धानां सिद्धपर्यायप्रादुर्भावसमयात् पुरागतो ह्यावल्यादिव्यवहारकालः स कालस्यैषां संसारावस्थायां यानि संस्थानानि गतानि तैः सद्रशत्वादनन्तः अनागतकालोऽप्यनागतसिद्धानामनागतशरीराणि यानि तैः सद्रश इत्यामुक्ते : मुक्ते :

टीकाःआ, व्यवहारकाळना स्वरूपनुं अने तेना विविध भेदोनुं कथन छे.

एक आकाशप्रदेशे जे परमाणु रहेलो होय तेने बीजो परमाणु मंद गतिथी ओळंगे तेटलो काळ ते समयरूप व्यवहारकाळ छे. एवा असंख्य समयोनो निमेष थाय छे, अथवा आंख विंचाय तेटलो काळ ते निमेष छे. आठ निमेषनी काष्ठा थाय छे. सोळ काष्ठानी कळा, बत्रीश कळानी घडी, साठ घडीनुं अहोरात्र, त्रीश अहोरात्रनो मास, बे मासनी ॠतु, त्रण ॠतुनुं अयन अने बे अयननुं वर्ष थाय छे. आम आवलि आदि व्यवहारकाळनो क्रम छे. आ प्रमाणे व्यवहारकाळ समय अने आवलिना भेदथी बे प्रकारे छे अथवा अतीत, अनागत अने वर्तमानना भेदथी त्रण प्रकारे छे.

आ (नीचे प्रमाणे), अतीत काळनो विस्तार कहेवामां आवे छेः अतीत सिद्धोने सिद्धपर्यायना प्रादुर्भावसमयथी पहेलां वीतेलो जे आवलि आदि व्यवहारकाळ ते, तेमने संसार-अवस्थामां जेटलां संस्थानो वीती गयां तेमना जेटलो होवाथी अनंत छे. (अनागत सिद्धोने मुक्ति थतां सुधीनो) अनागत काळ पण अनागत सिद्धोनां जे मुक्तिपर्यंत अनागत

६४ ]

१. प्रादुर्भाव = प्रगट थवुं ते; उत्पन्न थवुं ते.
२. सिद्धभगवानने अनंत शरीरो वीती गयां; ते शरीरो करतां संख्यातगुणी आवलिओ वीती गई.
माटे अतीत शरीरो पण अनंत छे अने अतीत काळ पण अनंत छे. अतीत शरीरो करतां अतीत
आवलिओ संख्यातगुणी होवा छतां बन्ने अनंत होवाथी बन्नेने अनंतपणानी अपेक्षाए सरखां
कह्यां छे.