Niyamsar-Gujarati (Devanagari transliteration). Shlok: 50 Gatha: 34.

< Previous Page   Next Page >


Page 69 of 380
PDF/HTML Page 98 of 409

 

कहानजैनशास्त्रमाळा ]
अजीव अधिकार
[ ६९
(मालिनी)
इति विरचितमुच्चैर्द्रव्यषट्कस्य भास्वद्
विवरणमतिरम्यं भव्यकर्णामृतं यत
तदिह जिनमुनीनां दत्तचित्तप्रमोदं
भवतु भवविमुक्त्यै सर्वदा भव्यजन्तोः
।।५०।।
एदे छद्दव्वाणि य कालं मोत्तूण अत्थिकाय त्ति
णिद्दिट्ठा जिणसमये काया हु बहुप्पदेसत्तं ।।३४।।
एतानि षड्द्रव्याणि च कालं मुक्त्वास्तिकाया इति
निर्दिष्टा जिनसमये कायाः खलु बहुप्रदेशत्वम् ।।३४।।

अत्र कालद्रव्यमन्तरेण पूर्वोक्त द्रव्याण्येव पंचास्तिकाया भवंतीत्युक्त म् इह हि द्वितीयादिप्रदेशरहितः कालः, ‘समओ अप्पदेसो’ इति वचनात

[हवे ३३मी गाथानी टीका पूर्ण करतां टीकाकार मुनिराज श्लोक कहे छेः] [श्लोकार्थः] ए रीते भव्योनां कर्णोने अमृत एवुं जे छ द्रव्योनुं अति रम्य देदीप्यमान (-स्पष्ट) विवरण विस्तारथी करवामां आव्युं, ते जिनमुनिओना चित्तने प्रमोद देनारुं षट्द्रव्यविवरण भव्य जीवने सर्वदा भवविमुक्तिनुं कारण हो. ५०.

जिनसमयमांही काळ छोडी शेष पांच पदार्थ जे
ते अस्तिकाय कह्या; अनेकप्रदेशयुत ते काय छे. ३४.

अन्वयार्थः[कालं मुक्त्वा] काळ छोडीने [एतानि षड्द्रव्याणि च] आ छ द्रव्योने (अर्थात् बाकीनां पांच द्रव्योने) [जिनसमये] जिनसमयमां (जिनदर्शनमां) [अस्तिकायाः इति] ‘अस्तिकाय’ [निर्दिष्टाः] कहेवामां आव्यां छे. [बहुप्रदेशत्वम्] बहुप्रदेशीपणुं [खलु कायाः] ते कायत्व छे.

टीकाःआ गाथामां काळद्रव्य सिवाय पूर्वोक्त द्रव्यो ज पंचास्तिकाय छे एम कह्युं छे.

अहीं (आ विश्वमां) काळ द्वितीयादि प्रदेश रहित (अर्थात् एक करतां वधारे प्रदेशो विनानो) छे, कारण के ‘समओ अप्पदेसो (काळ अप्रदेशी छे)’ एवुं (शास्त्रनुं) वचन