Niyamsar-Gujarati (simplified iso15919 transliteration). Shlok: 93 Gatha: 69.

< Previous Page   Next Page >


Page 132 of 380
PDF/HTML Page 161 of 409

 

niyamasār
[ bhagavānashrīkundakund-

अत्र कायगुप्तिस्वरूपमुक्त म्

कस्यापि नरस्य तस्यान्तरंगनिमित्तं कर्म, बंधनस्य बहिरंगहेतुः कस्यापि कायव्यापारः छेदनस्याप्यन्तरंगकारणं कर्मोदयः, बहिरंगकारणं प्रमत्तस्य कायक्रिया मारणस्याप्यन्तरङ्गहेतुरांतर्यक्षयः, बहिरङ्गकारणं कस्यापि कायविकृतिः आकुंचन- प्रसारणादिहेतुः संहरणविसर्पणादिहेतुसमुद्घातः एतासां कायक्रियाणां निवृत्तिः काय- गुप्तिरिति

(अनुष्टुभ्)
मुक्त्वा कायविकारं यः शुद्धात्मानं मुहुर्मुहुः
संभावयति तस्यैव सफलं जन्म संसृतौ ।।9।।
जा रायादिणियत्ती मणस्स जाणीहि तं मणोगुत्ती
अलियादिणियत्तिं वा मोणं वा होइ वइगुत्ती ।।9।।

[कायक्रियानिवृत्तिः] kāyakriyāonī nivr̥uttine [कायगुप्तिः इति निर्दिष्टा] kāyagupti kahī chhe.

ṭīkāḥahīn kāyaguptinun svarūp kahyun chhe.

koī puruṣhane bandhananun antaraṅg nimitta karma chhe, bandhanano bahiraṅg hetu koīno kāyavyāpār chhe; chhedananun paṇ antaraṅg kāraṇ karmoday chhe, bahiraṅg kāraṇ pramatta jīvanī kāyakriyā chhe; māraṇano paṇ antaraṅg hetu āntarik (nikaṭ) sambandhano (āyuṣhyano) kṣhay chhe, bahiraṅg kāraṇ koīnī kāyavikr̥uti chhe; ākuñchan, prasāraṇ vagereno hetu saṅkoch- vistārādikanā hetubhūt samudghāt chhe.ā kāyakriyāonī nivr̥utti te kāyagupti chhe.

[have 68mī gāthānī ṭīkā pūrṇa karatān ṭīkākār munirāj shlok kahe chheḥ]

[shlokārthaḥ] kāyavikārane chhoḍīne je pharīpharīne shuddhātmānī sambhāvanā (samyak bhāvanā) kare chhe, teno ja janma sansāramān saphaḷ chhe. 93.

manamānthī je rāgādinī nivr̥utti te managupti chhe;
alīkādinī nivr̥utti athavā maun vāchāgupti chhe. 69.

132 ]