अत्र निश्चयोत्तमार्थप्रतिक्रमणस्वरूपमुक्त म् ।
इह हि जिनेश्वरमार्गे मुनीनां सल्लेखनासमये हि द्विचत्वारिंशद्भिराचार्यैर्दत्तोत्तमार्थ- प्रतिक्रमणाभिधानेन देहत्यागो धर्मो व्यवहारेण । निश्चयेन नवार्थेषूत्तमार्थो ह्यात्मा तस्मिन् सच्चिदानंदमयकारणसमयसारस्वरूपे तिष्ठन्ति ये तपोधनास्ते नित्यमरणभीरवः, अत एव कर्मविनाशं कुर्वन्ति । तस्मादध्यात्मभाषयोक्त भेदकरणध्यानध्येयविकल्पविरहितनिरव- शेषेणान्तर्मुखाकारसकलेन्द्रियागोचरनिश्चयपरमशुक्लध्यानमेव निश्चयोत्तमार्थप्रतिक्रमण- मित्यवबोद्धव्यम् । किं च, निश्चयोत्तमार्थप्रतिक्रमणं स्वात्माश्रयनिश्चयधर्मशुक्लध्यान- मयत्वादमृतकुंभस्वरूपं भवति, व्यवहारोत्तमार्थप्रतिक्रमणं व्यवहारधर्मध्यानमयत्वाद्विष- कुंभस्वरूपं भवति ।
anvayārthaḥ — [उत्तमार्थः] uttamārtha ( – uttam padārtha) [आत्मा] ātmā chhe. [तस्मिन् स्थिताः] temān sthit [मुनिवराः] munivaro [कर्म घ्नन्ति] karmane haṇe chhe. [तस्मात् तु] tethī [ध्यानम् एव] dhyān ja [हि] kharekhar [उत्तमार्थस्य] uttamārthanun [प्रतिक्रमणम्] pratikramaṇ chhe.
ṭīkāḥ — ahīn (ā gāthāmān), nishchay-uttamārthapratikramaṇanun svarūp kahyun chhe.
jineshvaranā mārgamān munionī sallekhanānā vakhate, bentālīs āchāryo vaḍe, jenun nām uttamārthapratikramaṇ chhe te āpavāmān āvatun hovāne līdhe, dehatyāg vyavahārathī dharma chhe. nishchayathī — nav arthomān uttam artha ātmā chhe; sachchidānandamay kāraṇasamayasārasvarūp evā te ātmāmān je tapodhano sthit rahe chhe, te tapodhano nitya maraṇabhīru chhe; tethī ja teo karmano vināsh kare chhe. māṭe adhyātmabhāṣhāe, pūrvokta *bhedakaraṇ vinānun, dhyān ane dhyeyanā vikalpo rahit, niravasheṣhapaṇe antarmukh jeno ākār chhe evun ane sakaḷ indriyothī agochar nishchay-paramashukladhyān ja nishchay-uttamārthapratikramaṇ chhe em jāṇavun.
vaḷī, nishchay-uttamārthapratikramaṇ svātmāshrit evān nishchayadharmadhyān ane nishchay- shukladhyānamay hovāthī amr̥utakumbhasvarūp chhe; vyavahār-uttamārthapratikramaṇ vyavahāradharmadhyānamay hovāthī viṣhakumbhasvarūp chhe.
172 ]
*bhedakaraṇ = bhed karavā te; bhed pāḍavā te.