Niyamsar-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 172 of 380
PDF/HTML Page 201 of 409

 

niyamasār
[ bhagavānashrīkundakund-
उत्तमार्थ आत्मा तस्मिन् स्थिता घ्नन्ति मुनिवराः कर्म
तस्मात्तु ध्यानमेव हि उत्तमार्थस्य प्रतिक्रमणम् ।।9।।

अत्र निश्चयोत्तमार्थप्रतिक्रमणस्वरूपमुक्त म्

इह हि जिनेश्वरमार्गे मुनीनां सल्लेखनासमये हि द्विचत्वारिंशद्भिराचार्यैर्दत्तोत्तमार्थ- प्रतिक्रमणाभिधानेन देहत्यागो धर्मो व्यवहारेण निश्चयेन नवार्थेषूत्तमार्थो ह्यात्मा तस्मिन् सच्चिदानंदमयकारणसमयसारस्वरूपे तिष्ठन्ति ये तपोधनास्ते नित्यमरणभीरवः, अत एव कर्मविनाशं कुर्वन्ति तस्मादध्यात्मभाषयोक्त भेदकरणध्यानध्येयविकल्पविरहितनिरव- शेषेणान्तर्मुखाकारसकलेन्द्रियागोचरनिश्चयपरमशुक्लध्यानमेव निश्चयोत्तमार्थप्रतिक्रमण- मित्यवबोद्धव्यम् किं च, निश्चयोत्तमार्थप्रतिक्रमणं स्वात्माश्रयनिश्चयधर्मशुक्लध्यान- मयत्वादमृतकुंभस्वरूपं भवति, व्यवहारोत्तमार्थप्रतिक्रमणं व्यवहारधर्मध्यानमयत्वाद्विष- कुंभस्वरूपं भवति

anvayārthaḥ[उत्तमार्थः] uttamārtha (uttam padārtha) [आत्मा] ātmā chhe. [तस्मिन् स्थिताः] temān sthit [मुनिवराः] munivaro [कर्म घ्नन्ति] karmane haṇe chhe. [तस्मात् तु] tethī [ध्यानम् एव] dhyān ja [हि] kharekhar [उत्तमार्थस्य] uttamārthanun [प्रतिक्रमणम्] pratikramaṇ chhe.

ṭīkāḥahīn (ā gāthāmān), nishchay-uttamārthapratikramaṇanun svarūp kahyun chhe.

jineshvaranā mārgamān munionī sallekhanānā vakhate, bentālīs āchāryo vaḍe, jenun nām uttamārthapratikramaṇ chhe te āpavāmān āvatun hovāne līdhe, dehatyāg vyavahārathī dharma chhe. nishchayathīnav arthomān uttam artha ātmā chhe; sachchidānandamay kāraṇasamayasārasvarūp evā te ātmāmān je tapodhano sthit rahe chhe, te tapodhano nitya maraṇabhīru chhe; tethī ja teo karmano vināsh kare chhe. māṭe adhyātmabhāṣhāe, pūrvokta *bhedakaraṇ vinānun, dhyān ane dhyeyanā vikalpo rahit, niravasheṣhapaṇe antarmukh jeno ākār chhe evun ane sakaḷ indriyothī agochar nishchay-paramashukladhyān ja nishchay-uttamārthapratikramaṇ chhe em jāṇavun.

vaḷī, nishchay-uttamārthapratikramaṇ svātmāshrit evān nishchayadharmadhyān ane nishchay- shukladhyānamay hovāthī amr̥utakumbhasvarūp chhe; vyavahār-uttamārthapratikramaṇ vyavahāradharmadhyānamay hovāthī viṣhakumbhasvarūp chhe.

172 ]

*bhedakaraṇ = bhed karavā te; bhed pāḍavā te.