Niyamsar-Gujarati (simplified iso15919 transliteration). Gatha: 130.

< Previous Page   Next Page >


Page 257 of 380
PDF/HTML Page 286 of 409

 

kahānajainashāstramāḷā ]    param-samādhi adhikār    [ 257    
जो दु पुण्णं च पावं च भावं वज्जेदि णिच्चसो
तस्स सामाइगं ठाइ इदि केवलिसासणे ।।१३०।।
यस्तु पुण्यं च पापं च भावं वर्जयति नित्यशः
तस्य सामायिकं स्थायि इति केवलिशासने ।।१३०।।

शुभाशुभपरिणामसमुपजनितसुकृतदुरितकर्मसंन्यासविधानाख्यानमेतत

बाह्याभ्यन्तरपरित्यागलक्षणलक्षितानां परमजिनयोगीश्वराणां चरणनलिनक्षालन- संवाहनादिवैयावृत्यकरणजनितशुभपरिणतिविशेषसमुपार्जितं पुण्यकर्म, हिंसानृतस्तेयाब्रह्म- परिग्रहपरिणामसंजातमशुभकर्म, यः सहजवैराग्यप्रासादशिखरशिखामणिः संसृतिपुरंध्रिका- विलासविभ्रमजन्मभूमिस्थानं तत्कर्मद्वयमिति त्यजति, तस्य नित्यं केवलिमतसिद्धं सामायिकव्रतं भवतीति

je nitya varje puṇya tem ja pāp banne bhāvane,
sthāyī samāyik tehane bhākhyun shrī kevaḷīshāsane. 130.

anvayārtha[यः तु] je [पुण्यं च] puṇya tathā [पापं भावं च] pāparūp bhāvane [नित्यशः] nitya [वर्जयति] varje chhe, [तस्य] tene [सामायिकं] sāmāyik [स्थायि] sthāyī chhe [इति केवलिशासने] em kevaḷīnā shāsanamān kahyun chhe.

ṭīkāā, shubhāshubh pariṇāmathī ūpajatān sukr̥utaduṣhkr̥utarūp karmanā sanyāsanī vidhinun (shubhāshubh karmanā tyāganī rītanun) kathan chhe.

bāhya-abhyantar parityāgarūp lakṣhaṇathī lakṣhit paramajinayogīshvaronun charaṇakamaḷ- prakṣhālan, 1charaṇakamaḷasamvāhan vagere vaiyāvr̥utya karavāthī ūpajatī shubhapariṇativisheṣhathī (vishiṣhṭa shubh pariṇatithī) upārjit puṇyakarmane tathā hinsā, asatya, chaurya, abrahma ne parigrahanā pariṇāmathī ūpajatā ashubhakarmane, te banne karma sansārarūpī strīnā 2vilās- vibhramanun janmabhūmisthān hovāthī, je sahaj vairāgyarūpī mahelanā shikharano shikhāmaṇi (je param sahaj vairāgyavant muni) taje chhe, tene nitya kevaḷīmatasiddha (kevaḷīonā matamān nakkī thayelun) sāmāyikavrat chhe.

1charaṇakamaḷasamvāhan = pag dābavā te; pagachampī karavī te.

2vilāsavibhram = vilāsayukta hāvabhāv; krīḍā.