Niyamsar-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 295 of 380
PDF/HTML Page 324 of 409

 

kahānajainashāstramāḷā ]    nishchay-paramāvashyak adhikār    [ 295    
आवश्यकेन युक्त : श्रमणः स भवत्यंतरंगात्मा
आवश्यकपरिहीणः श्रमणः स भवति बहिरात्मा ।।१४9।।
अत्रावश्यककर्माभावे तपोधनो बहिरात्मा भवतीत्युक्त :
अभेदानुपचाररत्नत्रयात्मकस्वात्मानुष्ठाननियतपरमावश्यककर्मणानवरतसंयुक्त : स्व-

वशाभिधानपरमश्रमणः सर्वोत्कृष्टोऽन्तरात्मा, षोडशकषायाणामभावादयं क्षीणमोहपदवीं परिप्राप्य स्थितो महात्मा असंयतसम्यग्द्रष्टिर्जघन्यांतरात्मा अनयोर्मध्यमाः सर्वे मध्यमान्तरात्मानः निश्चयव्यवहारनयद्वयप्रणीतपरमावश्यकक्रियाविहीनो बहिरात्मेति

उक्तं च मार्गप्रकाशे
(अनुष्टुभ्)
‘‘बहिरात्मान्तरात्मेति स्यादन्यसमयो द्विधा
बहिरात्मानयोर्देहकरणाद्युदितात्मधीः ।।’’

anvayārtha[आवश्यकेन युक्त :] āvashyak sahit [श्रमणः] shramaṇ [सः] te [अंतरंगात्मा] antarātmā [भवति] chhe; [आवश्यकपरिहीणः] āvashyak rahit [श्रमणः] shramaṇ [सः] te [बहिरात्मा] bahirātmā [भवति] chhe.

ṭīkāahīn, āvashyak karmanā abhāvamān tapodhan bahirātmā hoy chhe em kahyun chhe.

abhed-anupachār-ratnatrayātmak *svātmānuṣhṭhānamān niyat paramāvashyak-karmathī nirantar sanyukta evo je ‘svavash’ nāmano param shramaṇ te sarvotkr̥uṣhṭa antarātmā chhe; ā mahātmā soḷ kaṣhāyonā abhāv dvārā kṣhīṇamohapadavīne prāpta karīne sthit chhe. asanyat samyagdraṣhṭi jaghanya antarātmā chhe. ā benī madhyamān rahelā sarve madhyam antarātmā chhe. nishchay ane vyavahār e be nayothī praṇīt je param āvashyak kriyā tenāthī je rahit hoy te bahirātmā chhe.

shrī mārgaprakāshamān paṇ (be shlok dvārā) kahyun chhe keḥ

‘‘[shlokārtha] anyasamay (arthāt paramātmā sivāyanā jīvo) bahirātmā ane antarātmā em be prakāre chhe; temān bahirātmā deh-indriy vageremān ātmabuddhivāḷo hoy chhe.’’

*svātmānuṣhṭhān = nij ātmānun ācharaṇ. (param āvashyak karma abhed-anupachār-ratnatrayasvarūp
svātmācharaṇamān niyamathī rahelun chhe arthāt
te svātmācharaṇ ja param āvashyak karma chhe.)