गाथा : २१-२२-२३-२४ अन्वयार्थ : — [अतिस्थूलस्थूलाः ]अतिस्थूलस्थूल, [स्थूलाः ] स्थूल, [स्थूलसूक्ष्माः च ] स्थूलसूक्ष्म, [सूक्ष्मस्थूलाः च ] सूक्ष्मस्थूल, [सूक्ष्माः ] सूक्ष्म और [अतिसूक्ष्माः ] अतिसूक्ष्म [इति ] ऐसे [धरादयः षड्भेदाः भवन्ति ] पृथ्वी आदि स्कन्धोंके छह भेद हैं ।
[भूपर्वताद्याः ] भूमि, पर्वत आदि [अतिस्थूलस्थूलाः इति स्कन्धाः ]अतिस्थूलस्थूल स्कन्ध [भणिताः ] कहे गये हैं; [सप्पिर्जलतैलाद्याः ] घी, जल, तेल आदि [स्थूलाः इति विज्ञेयाः ] स्थूल स्कन्ध जानना ।
[छायातपाद्याः ] छाया, आतप (धूप) आदि [स्थूलेतरस्कन्धाः इति ] स्थूलसूक्ष्मस्कन्ध [विजानीहि ] जान [च ] और [चतुरक्षविषयाः स्कन्धाः ] चार इन्द्रियोंके विषयभूत स्कन्धोंको [सूक्ष्मस्थूलाः इति ] सूक्ष्मस्थूल [भणिताः ] कहा गया है ।
आताप, छाया स्थूलसूक्ष्म स्कन्ध निश्चय कीजिये ।
अरु स्कन्ध सूक्ष्मस्थूल चारों अक्षसे गहि लीजिये ।।२३।।
कार्माणवर्गण योग्य पञ्चम स्कन्ध सूक्ष्म स्कन्ध है ।
विपरीत जो इस योग्य नहिं अतिसूक्ष्म पुद्गल स्कन्ध है ।।२४।।