prashastamitaradaprashastamev . tiryaṅmānavānān vayaḥkr̥utadehavikār ev jarā . vātapittashleṣhmaṇān vaiṣhamyasañjātakalevaravipīḍaiv rujā . sādisanidhanamūrtendriyavijātīyanaranārakādivibhāvavyañjan- paryāyavināsh ev mr̥utyurityukta : . ashubhakarmavipākajanitasharīrāyāsasamupajātapūtigandhasambandha- vāsanāvāsitavārbindusandohaḥ svedaḥ . aniṣhṭalābhaḥ khedaḥ . sahajachaturakavitvanikhilajanatā- karṇāmr̥utasyandisahajasharīrakulabalaishvaryairātmāhaṅkārajanano madaḥ . manogneṣhu vastuṣhu paramā prītirev ratiḥ . paramasamarasībhāvabhāvanāparityaktānān kvachidapūrvadarshanādvismayaḥ . kevalen shubhakarmaṇā, kevalenāshubhakarmaṇā, māyayā, shubhāshubhamishreṇ devanārakatiryaṅmanuṣhyaparyāyeṣhūtpattirjanma . darshanāvaraṇīyakarmodayen pratyastamitagnānajyotirev nidrā . iṣhṭaviyogeṣhu viklavabhāv evodvegaḥ . ebhirmahādoṣhairvyāptāstrayo lokāḥ . etairvinirmukto vītarāgasarvagna iti . ( – āyuke kāraṇ honevālī sharīrakī jīrṇadashā) vahī jarā hai . (9) vāt, pitta aur kaph kī viṣhamatāse utpanna honevālī kalevar ( – sharīr) sambandhī pīṛā vahī rog hai . (10) sādi - sanidhan, mūrta indriyomvāle, vijātīy naranārakādi vibhāvavyañjanaparyāyakā jo vināsh usīko mr̥utyu kahā gayā hai . (11) ashubh karmake vipākase janit, shārīrik shramase utpanna honevālā, jo durgandhake sambandhake kāraṇ burī gandhavāle jalabinduoṅkā samūh vah sved hai . (12) aniṣhṭakī prāpti (arthāt koī vastu aniṣhṭa laganā) vah khed hai . (13) sarva janatāke ( – janasamājake) kānommen amr̥ut un̐ḍelanevāle sahaj chatur kavitvake kāraṇ, sahaj (sundar) sharīrake kāraṇ, sahaj (uttam) kulake kāraṇ, sahaj balake kāraṇ tathā sahaj aishvaryake kāraṇ ātmāmen jo ahaṅkārakī utpatti vah mad hai . (14) manogna (manohar – sundar) vastuommen param prīti vahī rati hai . (15) param samarasībhāvakī bhāvanā rahit jīvoṅko (param samatābhāvake anubhav rahit jīvoṅko) kabhī pūrvakālamen na dekhā huā dekhaneke kāraṇ honevālā bhāv vah vismay hai . (16) keval shubh karmase devaparyāyamen jo utpatti, keval ashubh karmase nārakaparyāyamen jo utpatti, māyāse tiryañchaparyāyamen jo utpatti aur shubhāshubh mishra karmase manuṣhyaparyāyamen jo utpatti, so janma hai . (17) darshanāvaraṇīy karmake udayase jisamen gnānajyoti asta ho jātī hai vahī nidrā hai . (18) iṣhṭake viyogamen viklavabhāv (ghabarāhaṭ) hī udveg hai . — in (aṭhārah) mahā doṣhonse tīn lok vyāpta hain . vītarāg sarvagna in doṣhonse vimukta hain .
14 ]