tīrthaṅkaraparamadevasvarūpākhyānametat .
ātmaguṇaghātakāni ghātikarmāṇi gnānadarshanāvaraṇāntarāyamohanīyakarmāṇi, teṣhān niravasheṣheṇ pradhvansanānniḥsheṣhadoṣharahitaḥ athavā pūrvasūtropāttāṣhṭādashamahādoṣhanirmūlanānniḥ- sheṣhadoṣhanirmukta ityukta : . sakalavimalakevalabodhakevaldraṣhṭiparamavītarāgātmakānandādyanek- vibhavasamr̥uddhaḥ . yastvevamvidhaḥ trikālanirāvaraṇanityānandaikasvarūpanijakāraṇaparamātmabhāvanotpanna-
gāthā : 7 anvayārtha : — [niḥsheṣhadoṣharahitaḥ] (aise) niḥsheṣh doṣhase jo rahit hai aur [kevalagnānādiparamavibhavayutaḥ ] kevalagnānādi param vaibhavase jo sanyukta hai, [saḥ ] vah [paramātmā uchyate ] paramātmā kahalātā hai; [tadviparītaḥ ] usase viparīt [paramātmā na ] vah paramātmā nahīn hai .
ṭīkā : — yah, tīrthaṅkar paramadevake svarūpakā kathan hai .
ātmāke guṇoṅkā ghāt karanevāle ghātikarma — gnānāvaraṇīyakarma, darshanāvaraṇīyakarma, antarāyakarma tathā mohanīyakarma — hain; unakā niravasheṣharūpase pradhvans kar deneke kāraṇ ( – kuchh bhī sheṣh rakhe binā nāsh kar denese) jo ‘niḥsheṣhadoṣharahit’ hain athavā pūrva sūtramen (chhaṭhavīn gāthāmen) kahe hue aṭhārah mahādoṣhoṅko nirmūl kar diyā hai isaliye jinhen ‘niḥsheṣhadoṣharahit’ kahā gayā hai aur jo ‘sakalavimal ( – sarvathā nirmal) kevalagnān- kevaladarshan, paramavītarāgātmak ānanda ityādi anek vaibhavase samr̥uddha’ hain, aise jo