kahānajainashāstramālā ]jīv adhikār[ 21 nirnāshanasamarthasajalajaladen kathitāḥ khalu sapta tattvāni nav padārthāshcheti .
nikhilabhavināmetatkarṇāmr̥utan jinasadvachaḥ .
pratidinamahan vande vandyan sadā jinayogibhiḥ ..15..
rāgarūp aṅgāron dvārā sikate hue samasta dīn janoṅke mahākleshakā nāsh karanemen samartha sajal megh ( – pānīse bharā huā bādal) hai, usane — vāstavamen sāt tattva tathā nav padārtha kahe hain .
isīprakār (āchāryadev) shrī samantabhadrasvāmīne (ratnakaraṇḍashrāvakāchāramen 42ven shlok dvārā) kahā hai kiḥ —
‘‘[shloekārtha : — ] jo nyūnatā binā, adhikatā binā, viparītatā binā yathātath vastusvarūpako niḥsandeharūpase jānatā hai use 1āgamiyon gnān ( – samyaggnān) kahate hain .’’
[ab, āṭhavīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok dvārā jinavāṇīko — jināgamako vandan karate hain : ]
[shloekārtha : — ] jo (jinavachan) 2lalitamen lalit hain, jo shuddha hain, jo nirvāṇake kāraṇakā kāraṇ hain, jo sarva bhavyoṅke karṇoṅko amr̥ut hain, jo bhavabhavarūpī araṇyake ugra dāvānalako shānt karanemen jal hain aur jo jain yogiyon dvārā sadā vandya hain, aise in jinabhagavānake sadvachanoṅko (samyak jināgamako) main pratidin vandan karatā hūn̐ .15.
1-āgamiyon = āgamavanton; āgamake gnātāon .
2-lalitamen lalit = atyanta prasannatā utpanna karen aise; atishay manohar .