kahānajainashāstramālā ]jīv adhikār[ 23 shuddhanishchayen sahajagnānādiparamasvabhāvaguṇānāmādhārabhūtatvātkāraṇashuddhajīvaḥ . ayan chetanaḥ . asya chetanaguṇāḥ . ayamamūrtaḥ . asyāmūrtaguṇāḥ . ayan shuddhaḥ . asya shuddhaguṇāḥ . ayamashuddhaḥ . asyāshuddhaguṇāḥ . paryāyashcha . tathā galanapūraṇasvabhāvasanāthaḥ pudgalaḥ . shvetādivarṇādhāro mūrtaḥ . asya hi mūrtaguṇāḥ . ayamachetanaḥ . asyāchetanaguṇāḥ . svabhāvavibhāvagatikriyāpariṇatānān jīvapudgalānān svabhāvavibhāvagatihetuḥ dharmaḥ . svabhāvavibhāvasthitikriyāpariṇatānān teṣhān sthitiheturadharmaḥ . pañchānāmavakāshadān- chetan hai; isake( – jīvake ) chetan guṇ hain . yah amūrta hai; isake amūrta guṇ hain . yah shuddha hai; isake shuddha guṇ hain . yah ashuddha hai; isake ashuddha guṇ hain . paryāy bhī isīprakār hai .
aur, jo galan - pūraṇasvabhāv sahit hai (arthāt pr̥uthak hone aur ekatrit honeke svabhāvavālā hai ) vah pudgal hai . yah (pudgal) shvetādi varṇoṅke ādhārabhūt mūrta hai; isake mūrta guṇ hain . yah achetan hai; isake achetan guṇ hain .
1svabhāvagatikriyārūp aur vibhāvagatikriyārūp pariṇat jīv - pudgaloṅko svabhāvagatikā aur vibhāvagatikā nimitta so dharma hai .
2svabhāvasthitikriyārūp aur vibhāvasthitikriyārūp pariṇat jīv-pudgaloṅko
arthāt kāraṇ-apekṣhāse shuddha arthāt shakti-apekṣhāse shuddha . kāryashuddha arthāt kārya-apekṣhāse shuddha
arthāt vyakti-apekṣhāse shuddha .]
1 chaudahaven guṇasthānake antamen jīv ū rdhvagamanasvabhāvase lokāntamen jātā hai vah jīvakī svabhāvagatikriyā
hai aur sansārāvasthāmen karmake nimittase gaman karatā hai vah jīvakī vibhāvagatikriyā hai . ek pr̥uthak
paramāṇu gati karatā hai vah pudgalakī svabhāvagatikriyā hai aur pudgalaskandha gaman karatā hai vah pudgalakī
(skandhake pratyek paramāṇukī) vibhāvagatikriyā hai . is svābhāvik tathā vaibhāvik gatikriyāmen dharmadravya
nimittamātra hai .
2- siddhadashāmen jīv sthir rahatā hai vah jīvakī svābhāvik sthitikriyā hai aur sansāradashāmen sthir rahatā hai
vah jīvakī vaibhāvik sthitikriyā hai . akelā paramāṇu sthir rahatā hai vah pudgalakī svābhāvik
sthitikriyā hai aur skandha sthir rahatā hai vah pudgalakī (skandhake pratyek paramāṇukī) vaibhāvik
sthitikriyā hai . in jīv-pudgalakī svābhāvik tathā vaibhāvik sthitikriyāmen adharmadravya nimittamātra hai .