Niyamsar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 44 of 388
PDF/HTML Page 71 of 415

 

niyamasār
[ bhagavānashrīkundakund-
sahajasamayasāran nirvikalpan hi buddhvā
sa bhavati paramashrīkāminīkāntakāntaḥ
..30..
(anuṣhṭubh)
bhāvakarmanirodhen dravyakarmanirodhanam .
dravyakarmanirodhen sansārasya nirodhanam ..31..
(vasantatilakā)
sañgnānabhāvaparimukta vimugdhajīvaḥ
kurvan shubhāshubhamanekavidhan sa karma
.
nirmukti mārgamaṇumapyabhivāñchhitun no
jānāti tasya sharaṇan na samasti loke
..32..
(vasantatilakā)
yaḥ karmasharmanikaran parihr̥utya sarvan
niṣhkarmasharmanikarāmr̥utavāripūre
.
majjantamatyadhikachinmayamekarūpan
svan bhāvamadvayamamun samupaiti bhavyaḥ
..33..
paramashrīrūpī sundarīkā priy kānta hotā hai .30.

[shloekārtha :] bhāvakarmake nirodhase dravyakarmakā nirodh hotā hai; dravyakarmake nirodhase sansārakā nirodh hotā hai .31.

[shloekārtha :] jo jīv samyaggnānabhāvarahit vimugdha (mohī, bhrānta) hai, vah jīv shubhāshubh anekavidh karmako karatā huā mokṣhamārgako leshamātra bhī vāñchhanā nahīn jānatā; use lokamen (koī) sharaṇ nahīn hai .32.

[shloekārtha :] jo samasta karmajanit sukhasamūhako pariharaṇ karatā hai, vah bhavya puruṣh niṣhkarma sukhasamūharūpī amr̥utake sarovaramen magna hote hue aise is atishay- chaitanyamay, ekarūp, advitīy nij bhāvako prāpta ka ratā hai .33.

44 ]