satatamanubhavāmaḥ shuddhamātmānamekam .
na khalu na khalu mukti rnānyathāstyasti tasmāt ..34..
nijaparamaguṇāḥ syuḥ siddhisiddhāḥ samastāḥ .
rna cha bhavati bhavo vā nirṇayo‘yan budhānām ..35..
[shloekārtha : — ] (hamāre ātmasvabhāvamen) vibhāv asat honese usakī hamen chintā nahīn hai; ham to hr̥udayakamalamen sthit, sarva karmase vimukta, shuddha ātmākā ekakā satat anubhavan karate hain, kyoṅki anya kisī prakārase mukti nahīn hai, nahīn hai, nahīn hi hai .34.
[shloekārtha : — ] sansārīmen sānsārik guṇ hote hain aur siddha jīvamen sadā samasta siddhisiddha (mokṣhase siddha arthāt paripūrṇa hue) nij paramaguṇ hote hain — isaprakār vyavahāranay hai . nishchayase to siddha bhī nahīn hai aur sansār bhī nahīn hai . yah budh puruṣhoṅkā nirṇay hai .35.
gāthā : 19 anvayārtha : — [dravyārthiken] dravyārthik nayase [jīvāḥ] jīv