जिनचतुर्विंशतिका स्तोत्र ][ १०३
साक्षात्तत्र भवन्तमीक्षितवतां कल्याणकाले तदा
देवानामनिमेषलोचनतया वृत्तः सः किं वर्ण्यते ।।२४।।
अर्थ : — हे भगवान! विकसित कमलपत्र समान नेत्रवाळा
आपना प्रतिबिंबना दर्शन करीने अहो, अमारा नेत्रोने ज्यां आटलो मोटो
आनंद मळे छे तो पंचकल्याणकना समये पलकार रहित नेत्रोथी साक्षात्
दर्शन करनार देवोना महान आनंदनुं शुं वर्णन करी शकाय? अर्थात् करी
शकातुं नथी. २४.
(शार्दूलविक्रीडित)
दृष्टं धाम रसायनस्य महतां दृष्टं निधीनां पदं
दृष्टं सिद्धरसस्य सद्म सदनं दृष्टं च चिन्तामणेः ।
किं दृष्टेरथवानुषङ्गिकफलैरभिर्मयाद्य ध्रुवं
दृष्टं मुक्तिविवाहमङ्गलगृहं दृष्टे जिनश्रीगृहे ।।२५।।
अर्थ : — हे प्रभो! श्री जिनमंदिरमां आपना दर्शन करता में
रसायणोनुं घर जोई लीधुं, महान महान निधिओनुं स्थान जोई लीधुं,
सिद्ध करेला रसोनी जग्याओ जोई लीधी अने चिन्तामणिनुं घर जोई लीधुं
अथवा आ बधां तो आनुषंगिक (गौण) फळो छे, एमने जोवाथी शुं
लाभ? में तो आज निश्चयथी मुक्तिरूपी कन्याना विवाहमंगलनुं स्थान ज
जोई लीधुं छे. २५.
(शार्दूलविक्रीडित)
दृष्टस्त्वं जिनराजचन्द्र ! विकसद्मूपेन्द्रनेत्रोत्पले
स्नातं त्वन्नुतिचन्द्रिकाभ्भसि भवद्विद्वच्चकोरोत्सवे ।
नीतश्वाद्य निदाधजः क्लमभरः शान्तिं मया गम्यते
देव ! त्वद्गतचेतसैव भवतो भूयात् पुनदर्शनम् ।।२६।।
अर्थ : — हे जिनराजचन्द्र! में आपना दर्शन कर्या तथा भूपेन्द्रोना