कम्मं कम्मं कुव्वदि जदि सो अप्पा करेदि अप्पाणं ।
कर्मजीवयोरन्योन्याकर्तृत्वेऽन्यदत्तफलान्योपभोगलक्षणदूषणपुरःसरः पूर्वपक्षो- ऽयम् ।।६३।। जीवनी उपरोक्त क्रियाओ एक ज काळे वर्तती होवा छतां पण पौद्गलिक क्रियाने विषे वर्ततां पुद्गलनां छ कारको जीवकारकोथी तद्दन भिन्न अने निरपेक्ष छे तथा जीवभावरूप क्रियाने विषे वर्ततां जीवनां छ कारको पुद्गलकारकोथी तद्दन भिन्न अने निरपेक्ष छे. खरेखर कोई द्रव्यनां कारकोने कोई अन्य द्रव्यनां कारकोनी अपेक्षा होती नथी. ६२.
अन्वयार्थः — [ यदि ] जो [ कर्म ] कर्म [ कर्म करोति ] कर्मने करे अने [ सः आत्मा ] आत्मा [ आत्मानम् करोति ] आत्माने करे तो [ कर्म ] कर्म [ फलम् कथं ददाति ] आत्माने फळ केम आपे [ च ] अने [ आत्मा ] आत्मा [ तस्य फलं भुङ्क्ते ] तेनुं फळ केम भोगवे?
टीकाः — जो कर्म अने जीवने अन्योन्य अकर्तापणुं होय, तो ‘अन्ये दीधेलुं फळ अन्य भोगवे’ एवो प्रसंग आवे; — आवो दोष बतावीने अहीं पूर्वपक्ष रजू करवामां आव्यो छे.
भावार्थः — शास्त्रोमां कह्युं छे के (पौद्गलिक) कर्म जीवने फळ आपे छे अने जीव (पौद्गलिक) कर्मनुं फळ भोगवे छे. हवे जो जीव कर्मने करतो ज न होय तो जीवथी नहि करायेलुं कर्म जीवने फळ केम आपे अने जीव पोताथी नहि करायेला कर्मना फळने केम भोगवे ? जीवथी नहि करायेलुं कर्म जीवने फळ आपे अने जीव ते फळ भोगवे ए कोई रीते न्याययुक्त नथी. आ रीते, ‘कर्म कर्मने ज करे छे अने आत्मा आत्माने ज करे छे’ ए वातमां पूर्वोक्त दोष आवतो होवाथी ए वात घटती नथी
१०