Panchastikay Sangrah-Gujarati (Devanagari transliteration). Gatha: 63.

< Previous Page   Next Page >


Page 102 of 256
PDF/HTML Page 142 of 296

 

पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-

कम्मं कम्मं कुव्वदि जदि सो अप्पा करेदि अप्पाणं

किध तस्स फलं भुंजदि अप्पा कम्मं च देदि फलं ।।६३।।
कर्म कर्म करोति यदि स आत्मा करोत्यात्मानम्
कथं तस्य फलं भुङ्क्ते आत्मा कर्म च ददाति फलम् ।।६३।।

कर्मजीवयोरन्योन्याकर्तृत्वेऽन्यदत्तफलान्योपभोगलक्षणदूषणपुरःसरः पूर्वपक्षो- ऽयम् ।।६३।। जीवनी उपरोक्त क्रियाओ एक ज काळे वर्तती होवा छतां पण पौद्गलिक क्रियाने विषे वर्ततां पुद्गलनां छ कारको जीवकारकोथी तद्दन भिन्न अने निरपेक्ष छे तथा जीवभावरूप क्रियाने विषे वर्ततां जीवनां छ कारको पुद्गलकारकोथी तद्दन भिन्न अने निरपेक्ष छे. खरेखर कोई द्रव्यनां कारकोने कोई अन्य द्रव्यनां कारकोनी अपेक्षा होती नथी. ६२.

जो कर्म कर्म करे अने आत्मा करे बस आत्मने,
क्यम कर्म फळ दे जीवने? क्यम जीव ते फळ भोगवे? ६३.

अन्वयार्थ[ यदि ] जो [ कर्म ] कर्म [ कर्म करोति ] कर्मने करे अने [ सः आत्मा ] आत्मा [ आत्मानम् करोति ] आत्माने करे तो [ कर्म ] कर्म [ फलम् कथं ददाति ] आत्माने फळ केम आपे [ च ] अने [ आत्मा ] आत्मा [ तस्य फलं भुङ्क्ते ] तेनुं फळ केम भोगवे?

टीकाजो कर्म अने जीवने अन्योन्य अकर्तापणुं होय, तो ‘अन्ये दीधेलुं फळ अन्य भोगवे’ एवो प्रसंग आवे;आवो दोष बतावीने अहीं पूर्वपक्ष रजू करवामां आव्यो छे.

भावार्थशास्त्रोमां कह्युं छे के (पौद्गलिक) कर्म जीवने फळ आपे छे अने जीव (पौद्गलिक) कर्मनुं फळ भोगवे छे. हवे जो जीव कर्मने करतो ज न होय तो जीवथी नहि करायेलुं कर्म जीवने फळ केम आपे अने जीव पोताथी नहि करायेला कर्मना फळने केम भोगवे ? जीवथी नहि करायेलुं कर्म जीवने फळ आपे अने जीव ते फळ भोगवे ए कोई रीते न्याययुक्त नथी. आ रीते, ‘कर्म कर्मने ज करे छे अने आत्मा आत्माने ज करे छे’ ए वातमां पूर्वोक्त दोष आवतो होवाथी ए वात घटती नथी

१०