एक्को चेव महप्पा सो दुवियप्पो तिलक्खणो होदि । चदुचंकमणो भणिदो पंचग्गगुणप्पधाणो य ।।७१।। छक्कापक्कमजुत्तो उवउत्तो सत्तभङ्गसब्भावो ।
आत्मतत्त्वनी उपलब्धिरूप अपवर्गनगरने (मोक्षपुरने) पामे छे.
(आ प्रमाणे जीवना कर्मरहितपणानी मुख्यतापूर्वक प्रभुत्वगुणनुं व्याख्यान करवामां आव्युं.) ७०.
हवे जीवना भेदो कहेवामां आवे छे.
अन्वयार्थः — [ सः महात्मा ] ते महात्मा [ एकः एव ] एक ज छे, [ द्विविकल्पः ] बे भेदवाळो छे अने [ त्रिलक्षणः भवति ] त्रिलक्षण छे; [ चतुश्चङ्क्रमणः ] वळी तेने चतुर्विध भ्रमणवाळो [ च ] तथा [ पञ्चाग्रगुणप्रधानः ] पांच मुख्य गुणोथी प्रधानतावाळो [ भणितः ] कह्यो छे. [ उपयुक्तः जीवः ] उपयोगी एवो ते जीव [ षटकापक्रमयुक्तः ] छ *अपक्रम सहित, [ सप्तभङ्गसद्भावः ] सात भंगपूर्वक सद्भाववाळो, [ अष्टाश्रयः ] आठना आश्रयरूप, [ नवार्थः ]
*अपक्रम = (संसारी जीवने अन्य भवमां जतां) अनुश्रेणी गमन अर्थात् विदिशाओ छोडीने गमन