Panchastikay Sangrah-Gujarati (Devanagari transliteration). Gatha: 93.

< Previous Page   Next Page >


Page 138 of 256
PDF/HTML Page 178 of 296

 

पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-
आकाशमवकाशं गमनस्थितिकारणाभ्यां ददाति यदि
ऊर्ध्वंगतिप्रधानाः सिद्धाः तिष्ठन्ति कथं तत्र ।।९२।।

आकाशस्यावकाशैकहेतोर्गतिस्थितिहेतुत्वशङ्कायां दोषोपन्यासोऽयम्

यदि खल्वाकाशमवगाहिनामवगाहहेतुरिव गतिस्थितिमतां गतिस्थितिहेतुरपि स्यात्, तदा सर्वोत्कृष्टस्वाभाविकोर्ध्वगतिपरिणता भगवंतः सिद्धा बहिरङ्गान्तरङ्गसाधनसामग््रयां सत्यामपि कुतस्तत्राकाशे तिष्ठन्ति इति ।।९२।।

जम्हा उवरिट्ठाणं सिद्धाणं जिणवरेहिं पण्णत्तं
तम्हा गमणट्ठाणं आयासे जाण णत्थि त्ति ।।९३।।
यस्मादुपरिस्थानं सिद्धानां जिनवरैः प्रज्ञप्तम्
तस्माद्गमनस्थानमाकाशे जानीहि नास्तीति ।।९३।।

अन्वयार्थः[ यदि आकाशम् ] जो आकाश [ गमनस्थितिकारणाभ्याम् ] गति- स्थितिनां कारण सहित [ अवकाशं ददाति ] अवकाश आपतुं होय (अर्थात् जो आकाश अवकाशहेतु पण होय अने गति-स्थितिहेतु पण होय) तो [ ऊर्ध्वंगतिप्रधानाः सिद्धाः ] ऊर्ध्वगतिप्रधान सिद्धो [ तत्र ] तेमां (आकाशमां) [ कथम् ] केम [ तिष्ठन्ति ] स्थिर होय? (आगळ गमन केम न करे?)

टीकाःजे केवळ अवकाशनो ज हेतु छे एवुं जे आकाश तेने विषे गतिस्थिति- हेतुत्व (पण) होवानी शंका करवामां आवे तो दोष आवे छे तेनुं आ कथन छे.

जो आकाश, जेम ते *अवगाहवाळाओने अवगाहहेतु छे तेम, गतिस्थिति- वाळाओने गति-स्थितिहेतु पण होय, तो सर्वोत्कृष्ट स्वाभाविक ऊर्ध्वगतिए परिणत सिद्धभगवंतो, बहिरंग-अंतरंग साधनरूप सामग्री होवा छतां पण, केम (कया कारणे) तेमांआकाशमांस्थिर होय? ९२.

भाखी जिनोए लोकना अग्रे स्थिति सिद्धो तणी,
ते कारणे जाणोगतिस्थिति आभमां होती नथी. ९३.

अन्वयार्थः[ यस्मात् ] जेथी [ जिनवरैः ] जिनवरोए [ सिद्धानाम् ] सिद्धोनी

१३

*अवगाह=लीन थवुं ते; मज्जित थवुं ते; अवकाश पामवो ते.