Panchastikay Sangrah-Gujarati (Devanagari transliteration). Gatha: 108.

< Previous Page   Next Page >


Page 158 of 256
PDF/HTML Page 198 of 296

 

पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-
जीवाजीवा भावा पुण्णं पावं च आसवं तेसिं
संवरणं णिज्जरणं बंधो मोक्खो य ते अट्ठा ।।१०८।।
जीवाजीवौ भावो पुण्यं पापं चास्रवस्तयोः
संवरणं निर्जरणं बन्धो मोक्षश्च ते अर्थाः ।।१०८।।

पदार्थानां नामस्वरूपाभिधानमेतत

जीवः, अजीवः, पुण्यं, पापं, आस्रवः, संवरः, निर्जरा, बन्धः, मोक्ष इति नवपदार्थानां नामानि तत्र चैतन्यलक्षणो जीवास्तिक एवेह जीवः चैतन्याभाव- लक्षणोऽजीवः स पञ्चधा पूर्वोक्त एवपुद्गलास्तिकः, धर्मास्तिकः, अधर्मास्तिकः, आकाशास्तिकः, कालद्रव्यञ्चेति इमौ हि जीवाजीवौ पृथग्भूतास्तित्वनिर्वृत्तत्वेन

बे भावजीव अजीव, तद्गत पुण्य तेम ज पाप ने
आसरव, संवर, निर्जरा, वळी बंध, मोक्षपदार्थ छे. १०८.

अन्वयार्थ[ जीवाजीवौ भावौ ] जीव अने अजीवबे भावो (अर्थात् मूळ पदार्थो) तथा [ तयोः ] ते बेनां [ पुण्यं ] पुण्य, [ पापं च ] पाप, [ आस्रवः ] आस्रव, [ संवरणं निर्जरणं बन्धः ] संवर, निर्जरा, बंध [ च ] ने [ मोक्षः ] मोक्ष[ ते अर्थाः ] (नव) पदार्थो छे.

टीकाआ, पदार्थोनां नाम अने स्वरूपनुं कथन छे.

जीव, अजीव, पुण्य, पाप, आस्रव, संवर, निर्जरा, बंध, मोक्षए प्रमाणे नव पदार्थोनां नाम छे.

तेमां, चैतन्य जेनुं लक्षण छे एवो जीवास्तिक ज (जीवास्तिकाय ज) अहीं जीव छे. चैतन्यनो अभाव जेनुं लक्षण छे ते अजीव छे; ते (अजीव) पांच प्रकारे पूर्वे कहेल ज छेपुद्गलास्तिक, धर्मास्तिक, अधर्मास्तिक, आकाशास्तिक अने काळद्रव्य. आ जीव अने अजीव (बंने) पृथक् अस्तित्व वडे निष्पन्न होवाथी भिन्न जेमना स्वभाव छे एवा (बे) मूळ पदार्थो छे.

व्याख्यान करवामां आवे छे. मोक्षमार्गनुं विस्तृत व्याख्यान आगळ उपर करवामां आवशे. अहीं
तो नव पदार्थना व्याख्याननी प्रस्तावनाना हेतु तरीके तेनुं मात्र सूचन करवामां आव्युं छे.
]

१५