पदार्थानां नामस्वरूपाभिधानमेतत् ।
जीवः, अजीवः, पुण्यं, पापं, आस्रवः, संवरः, निर्जरा, बन्धः, मोक्ष इति नवपदार्थानां नामानि । तत्र चैतन्यलक्षणो जीवास्तिक एवेह जीवः । चैतन्याभाव- लक्षणोऽजीवः । स पञ्चधा पूर्वोक्त एव — पुद्गलास्तिकः, धर्मास्तिकः, अधर्मास्तिकः, आकाशास्तिकः, कालद्रव्यञ्चेति । इमौ हि जीवाजीवौ पृथग्भूतास्तित्वनिर्वृत्तत्वेन
अन्वयार्थः — [ जीवाजीवौ भावौ ] जीव अने अजीव — बे भावो (अर्थात् मूळ पदार्थो) तथा [ तयोः ] ते बेनां [ पुण्यं ] पुण्य, [ पापं च ] पाप, [ आस्रवः ] आस्रव, [ संवरणं निर्जरणं बन्धः ] संवर, निर्जरा, बंध [ च ] ने [ मोक्षः ] मोक्ष — [ ते अर्थाः ] ए (नव) पदार्थो छे.
टीकाः — आ, पदार्थोनां नाम अने स्वरूपनुं कथन छे.
जीव, अजीव, पुण्य, पाप, आस्रव, संवर, निर्जरा, बंध, मोक्ष — ए प्रमाणे नव पदार्थोनां नाम छे.
तेमां, चैतन्य जेनुं लक्षण छे एवो जीवास्तिक ज ( – जीवास्तिकाय ज) अहीं जीव छे. चैतन्यनो अभाव जेनुं लक्षण छे ते अजीव छे; ते (अजीव) पांच प्रकारे पूर्वे कहेल ज छे — पुद्गलास्तिक, धर्मास्तिक, अधर्मास्तिक, आकाशास्तिक अने काळद्रव्य. आ जीव अने अजीव (बंने) पृथक् अस्तित्व वडे निष्पन्न होवाथी भिन्न जेमना स्वभाव छे एवा (बे) मूळ पदार्थो छे.
तो नव पदार्थना व्याख्याननी प्रस्तावनाना हेतु तरीके तेनुं मात्र सूचन करवामां आव्युं छे.]
१५