जीवस्वरूपोद्देशोऽयम् ।
जीवाः हि द्विविधाः, संसारस्था अशुद्धा, निर्वृत्ताः शुद्धाश्च । ते खलूभयेऽपि
चेतनास्वभावाः, चेतनापरिणामलक्षणेनोपयोगेन लक्षणीयाः । तत्र संसारस्था देहप्रवीचाराः,
निर्वृत्ता अदेहप्रवीचारा इति ।।१०९।।
विश्लेष (वियोग) ते मोक्ष छे. १०८.
हवे जीवपदार्थनुं व्याख्यान विस्तारथी करवामां आवे छे.
अन्वयार्थः — [ जीवाः द्विविधाः ] जीवो बे प्रकारना छेः [ संसारस्थाः निर्वृत्ताः ] संसारी अने सिद्ध. [ चेतनात्मकाः ] तेओ चेतनात्मक ( – चेतनास्वभाववाळा) [ अपि च ] तेम ज [ उपयोगलक्षणाः ] उपयोगलक्षणवाळा छे. [ देहादेहप्रवीचाराः ] संसारी जीवो देहमां वर्तनारा अर्थात् देहसहित छे अने सिद्ध जीवो देहमां नहि वर्तनारा अर्थात् देहरहित छे.
टीकाः — आ, जीवना स्वरूपनुं कथन छे.
जीवो बे प्रकारना छेः (१) संसारी अर्थात् अशुद्ध, अने (२) सिद्ध अर्थात् शुद्ध. ते बंनेय खरेखर चेतनास्वभाववाळा छे अने *चेतनापरिणामस्वरूप उपयोग वडे लक्षित थवायोग्य ( – ओळखावायोग्य) छे. तेमां, संसारी जीवो देहमां वर्तनारा अर्थात् देहसहित छे अने सिद्ध जीवो देहमां नहि वर्तनारा अर्थात् देहरहित छे. १०९.
१६०
*चेतनानो परिणाम ते उपयोग. आ उपयोग जीवरूपी लक्ष्यनुं लक्षण छे.