Panchastikay Sangrah-Gujarati (Devanagari transliteration). Gatha: 129-130.

< Previous Page   Next Page >


Page 180 of 256
PDF/HTML Page 220 of 296

 

पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-

गदिमधिगदस्स देहो देहादो इंदियाणि जायंते तेहिं दु विसयग्गहणं तत्तो रागो व दोसो वा ।।१२९।। जायदि जीवस्सेवं भावो संसारचक्कवालम्मि इदि जिणवरेहिं भणिदो अणादिणिधणो सणिधणो वा ।।१३०।।

यः खलु संसारस्थो जीवस्ततस्तु भवति परिणामः
परिणामात्कर्म कर्मणो भवति गतिषु गतिः ।।१२८।।
गतिमधिगतस्य देहो देहादिन्द्रियाणि जायन्ते
तैस्तु विषयग्रहणं ततो रागो वा द्वेषो वा ।।१२९।।
जायते जीवस्यैवं भावः संसारचक्रवाले
इति जिनवरैर्भणितोऽनादिनिधनः सनिधनो वा ।।१३०।।
इह हि संसारिणो जीवादनादिबन्धनोपाधिवशेन स्निग्धः परिणामो भवति
गतिप्राप्तने तन थाय, तनथी इन्द्रियो वळी थाय छे,
एनाथी विषय ग्रहाय, रागद्वेष तेथी थाय छे. १२९.
ए रीत भाव अनादिनिधन अनादिसांत थया करे
संसारचक्र विषे जीवोनेएम जिनदेवो कहे. १३०.

अन्वयार्थः[ यः ] जे [ खलु ] खरेखर [ संसारस्थः जीवः ] संसारस्थित जीव छे [ ततः तु परिणामः भवति ] तेनाथी परिणाम थाय छे (अर्थात् तेने स्निग्ध परिणाम थाय छे), [ परिणामात् कर्म ] परिणामथी कर्म अने [ कर्मणः ] कर्मथी [ गतिषु गतिः भवति ] गतिओमां गमन थाय छे.

[ ़गतिम् अधिगतस्य देहः ] गतिप्राप्तने देह थाय छे, [ देहात् इन्द्रियाणि जायन्ते ] देहथी इन्द्रियो थाय छे, [ तैः तु विषयग्रहणं ] इन्द्रियोथी विषयग्रहण अने [ ततः रागः वा द्वेषः वा ] विषयग्रहणथी राग अथवा द्वेष थाय छे.

[ एवं भावः ] ए प्रमाणे भाव, [ संसारचक्रवाले ] संसारचक्रमां [ जीवस्य ] जीवने [ अनादिनिधनः सनिधनः वा ] अनादि-अनंत अथवा अनादि-सांत [ जायते ] थया करे छे[ इति जिनवरैः भणितः ] एम जिनवरोए कह्युं छे.

१८०