गदिमधिगदस्स देहो देहादो इंदियाणि जायंते । तेहिं दु विसयग्गहणं तत्तो रागो व दोसो वा ।।१२९।। जायदि जीवस्सेवं भावो संसारचक्कवालम्मि । इदि जिणवरेहिं भणिदो अणादिणिधणो सणिधणो वा ।।१३०।।
अन्वयार्थः — [ यः ] जे [ खलु ] खरेखर [ संसारस्थः जीवः ] संसारस्थित जीव छे [ ततः तु परिणामः भवति ] तेनाथी परिणाम थाय छे (अर्थात् तेने स्निग्ध परिणाम थाय छे), [ परिणामात् कर्म ] परिणामथी कर्म अने [ कर्मणः ] कर्मथी [ गतिषु गतिः भवति ] गतिओमां गमन थाय छे.
[ ़गतिम् अधिगतस्य देहः ] गतिप्राप्तने देह थाय छे, [ देहात् इन्द्रियाणि जायन्ते ] देहथी इन्द्रियो थाय छे, [ तैः तु विषयग्रहणं ] इन्द्रियोथी विषयग्रहण अने [ ततः रागः वा द्वेषः वा ] विषयग्रहणथी राग अथवा द्वेष थाय छे.
[ एवं भावः ] ए प्रमाणे भाव, [ संसारचक्रवाले ] संसारचक्रमां [ जीवस्य ] जीवने [ अनादिनिधनः सनिधनः वा ] अनादि-अनंत अथवा अनादि-सांत [ जायते ] थया करे छे — [ इति जिनवरैः भणितः ] एम जिनवरोए कह्युं छे.
१८०