अर्हदादिभक्तिमात्ररागजनितसाक्षान्मोक्षस्यान्तरायद्योतनमेतत् ।
यः खल्वर्हदादिभक्तिविधेयबुद्धिः सन् परमसंयमप्रधानमतितीव्रं तपस्तप्यते, स तावन्मात्ररागकलिकलङ्कितस्वान्तः साक्षान्मोक्षस्यान्तरायीभूतं विषयविषद्रुमामोदमोहितान्तरङ्गं स्वर्गलोकं समासाद्य, सुचिरं रागाङ्गारैः पच्यमानोऽन्तस्ताम्यतीति ।।१७१।। तम्हा णिव्वुदिकामो रागं सव्वत्थ कुणदु मा किंचि ।
अन्वयार्थः — [ यः ] जे (जीव), [ अर्हत्सिद्धचैत्यप्रवचनभक्तः ] अर्हंत, सिद्ध, चैत्य ( – अर्हंतादिनी प्रतिमा) अने प्रवचन ( – शास्त्र) प्रत्ये भक्तियुक्त वर्ततो थको, [ परेण नियमेन ] परम संयम सहित [ तपःकर्म ] तपकर्म ( – तपरूप कार्य) [ करोति ] करे छे, [ सः ] ते [ सुरलोकं ] देवलोकने [ समादत्ते ] संप्राप्त करे छे.
टीकाः — आ, मात्र अर्हंतादिनी भक्ति जेटला रागथी उत्पन्न थतो जे साक्षात् मोक्षनो अंतराय तेनुं प्रकाशन छे.
जे (जीव) खरेखर अर्हंतादिनी भक्तिने आधीन बुद्धिवाळो वर्ततो थको १परमसंयमप्रधान अतितीव्र तप तपे छे, ते (जीव), मात्र तेटला रागरूप क्लेशथी जेनुं निज अंतःकरण कलंकित ( – मलिन) छे एवो वर्ततो थको, विषयविषवृक्षना २आमोदथी ज्यां अंतरंग ( – अंतःकरण) मोहित होय छे एवा स्वर्गलोकने — के जे साक्षात् मोक्षने अंतरायभूत छे तेने — संप्राप्त करीने, सुचिरकाळ पर्यंत ( – घणा लांबा काळ सुधी) रागरूपी अंगाराओथी शेकातो थको अंदरमां संतप्त ( – दुःखी, व्यथित) थाय छे. १७१.
१. परमसंयमप्रधान = उत्कृष्ट संयम जेमां मुख्य होय एवुं
२. आमोद = (१) सुगंध; (२) मोज.