पुण्यमशुभपरिणामरूपं पापञ्च यदा न भवति तस्य तदा शुभाशुभभावकृतस्य द्रव्यकर्मणः संवरः स्वकारणाभावात्प्रसिद्धयति । तदत्र शुभाशुभपरिणामनिरोधो भावपुण्यपापसंवरो द्रव्यपुण्यपापसंवरस्य हेतुः प्रधानोऽवधारणीय इति ।।१४३।।
anvayārthaḥ — [ यस्य ] jene ( – je munine), [ विरतस्य ] virat vartatān thakān, [ योगे ] yogamān [ पुण्यं पापं च ] puṇya ane pāp [ यदा ] jyāre [ खलु ] kharekhar [ न अस्ति ] hotān nathī, [ तदा ] tyāre [ तस्य ] tene [ शुभाशुभकृतस्य कर्मणः ] shubhāshubhabhāvakr̥ut karmano [ संवरणम् ] samvar thāy chhe.
je yogīne, virat arthāt sarvataḥ nivr̥utta vartatān thakān, yogamān — vachan, man ane kāyasambandhī kriyāmān — shubhapariṇāmarūp puṇya ane ashubhapariṇāmarūp pāp jyāre hotān nathī, tyāre tene shubhāshubhabhāvakr̥ut dravyakarmano ( – shubhāshubhabhāv jenun nimitta hoy chhe evā dravyakarmano), svakāraṇanā abhāvane līdhe, samvar thāy chhe. tethī ahīn (ā gāthāmān) shubhāshubh pariṇāmano nirodh — bhāvapuṇyapāpasamvar — dravyapuṇyapāpasamvarano *pradhān hetu avadhāravo ( – samajavo). 143.
ā rīte samvarapadārthanun vyākhyān samāpta thayun. *pradhān hetu = mukhya nimitta. [dravyasamvaramān ‘mukhya nimitta’ jīvanā shubhāshubh pariṇāmano nirodh chhe,