kahānajainaśāstramālā] ṣaḍdravya–paṁcāstikāyavarṇan
[
71
nupapadyamānaṁ muktau jīvasya sadbhāvamāvedayatīti.. 37..
kammāṇaṁ phalamekko ekko kajjaṁ tu ṇāṇamadh ekko.
cedayadi jīvarāsī cedagabhāveṇ tiviheṇa.. 38..
karmaṇāṁ phalamekaḥ ekaḥ kāryaṁ tu jñānamathaikaḥ.
cetayati jīvarāśiścetakabhāven trividhena.. 38..
cetayitr̥tvaguṇavyākhyeyam.
eke hi cetayitāraḥ prakr̥ṣṭataramohamalīmasen prakr̥ṣṭatarajñānāvaraṇamudritānubhāven
-----------------------------------------------------------------------------
jīvadravyameṁ ananta ajñān aur kisīmeṁ sānta ajñān hai – yah sab, 1anyathā ghaṭit na hotā huā,
mokṣameṁ jīvake sadbhāvako pragaṭ karatā hai.. 37..
gāthā 38
anvayārthaḥ– [trividhen cetakabhāven] trividh cetakabhāv dvārā [ekaḥ jīvarāśiḥ] ek jīvarāśi
[karmaṇāṁ phalam] karmoṁke phalako, [ekaḥ tu] ek jīvarāśi [kāryaṁ] kāryako [ath] aur [ekaḥ]
ek jīvarāśi [jñānam] jñānako [cetayati] cetatī [–vedatī] hai.
--------------------------------------------------------------------------
1. anyathā = anya prakārase; dūsarī rītise. [mokṣameṁ jīvakā astitva hī na rahatā ho to uparokta āṭh
bhāv ghaṭit ho hī nahīṁ sakate. yadi mokṣameṁ jīvakā abhāv hī ho jātā ho to, [1] pratyek dravya
dravyarūpase śāśvat hai–yah bāt kaise ghaṭit hogī? [2] pratyek dravya nitya rahakar usameṁ paryāyakā nāś
hotā rahatā hai– yah bāt kaise ghaṭit hogī? [3–6] pratyek dravya sarvadā anāgat paryāyase bhāvya, sarvadā
atīt paryāyase abhāvya, sarvadā parase śūnya aur sarvadā svase aśūnya hai– yah bāteṁ kaise ghaṭit hoṁgī?
[7] kisī jīvadravyameṁ ananta jñān haie– yah bāt kaise ghaṭit hogī? aur [8] kisī jīvadravyameṁ sānta
ajñān hai [arthāt jīvadravya nitya rahakar usameṁ ajñānapariṇāmakā anta ātā hai]– yah bāt kaise ghaṭit
hogī? isaliye in āṭh bhāvoṁ dvārā mokṣameṁ jīvakā astitva siddha hotā hai.]
traṇavidh cetakabhāvathī ko jīvarāśi ‘kārya’ne,
ko jīvarāśi ‘karmaphaḷ’ne, koī cete ‘jñān’ne. 38.