72
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
cetakasvabhāven prakr̥ṣṭataravīryāṁtarāyāvasāditakāryakāraṇasāmarthyāḥ sukhaduḥkharūpaṁ karmaphalamev prādhānyen
cetayaṁte. anye tu prakr̥ṣṭataramohamalīmasenāpi prakr̥ṣṭajñānāvaraṇamudritānubhāven cetak–svabhāven
manāgvīryāṁtarāyakṣayopaśamāsāditakāryakāraṇasāmarthyāḥ sukhaduḥkharūpakarmaphalānubhavan–saṁvalitamapi
kāryamev prādhānyen cetayaṁte. anyatare tu prakṣālitasakalamohakalaṅken samucchinna–
kr̥tsnajñānāvaraṇatayātyaṁtamunmudritasamastānubhāven cetakasvabhāven samastavīryāṁtarāyakṣayāsāditānaṁt–
vīryā api nirjīrṇakarmaphalatvādatyaṁt–
-----------------------------------------------------------------------------
ṭīkāḥ– yah, 1cetayitr̥tvaguṇakī vyākhyā hai.
koī cetayitā arthāt ātmā to, jo ati prakr̥ṣṭa mohase malin hai aur jisakā prabhāv
[śakti] ati prakr̥ṣṭa jñānāvaraṇase mun̐d gayā hai aise cetak–svabhāv dvārā sukhaduḥkharūp ‘karmaphal’ ko
hī pradhānataḥ cetate haiṁ, kyoṁki unakā ati prakr̥ṣṭa vīryāntarāyase kārya karanekā [–karmacetanārūp
pariṇamit honekā] sāmarthya naṣṭa gayā hai.
dūsare cetayitā arthāt ātmā, jo ati prakr̥ṣṭa mohase malin che aur jisakā prabhāv 2prakr̥ṣṭa
jñānāvaraṇase mun̐d gayā hai aise cetakasvabhāv dvārā – bhale hī sukhaduḥkharūp karmaphalake anubhavase
miśritarūpasee bhī – ‘kārya’ ko hī pradhānataḥ cetate haiṁ, kyoṁki unhoṁne alpa vīryāṁtarāyake kṣayopaśamase
3kārya karanekā sāmarthya prāpta kiyā hai.
aur dūsare cetayitā arthāt ātmā, jisameṁse sakal mohakalaṁk dhul gayā hai tathā samasta
jñānāvaraṇake vināśake kāraṇ jisakā samasta prabhāv atyanta vikasit ho gayā hai aise cetakasvabhāv
--------------------------------------------------------------------------
1. cetayitr̥tva = cetayitāpanā; cetanevālāpanā ; cetakapanā.
2. karmacetanāvāle jīvako jñānāvaraṇ ‘prakr̥ṣṭa’ hotā hai aur karmaphalacetanāvāleko ‘ati prakr̥ṣṭa’ hotā hai.
3. kārya = [jīv dvārā] kiyā jātā ho vah; icchāpūrvak iṣṭāniṣṭa vikalparūp karma. [jin jīvoṁko vīryakā
kincat vikās huā hai unako karmacetanārūpase pariṇamit sāmarthya pragaṭ huā hai isaliye ve mukhyataḥ
karmacetanārūpase pariṇamit hote haiṁ. vah karmacetanā karmaphalacetanāse miśrit hotī hai.]