kahānajainaśāstramālā] ṣaḍdravya–paṁcāstikāyavarṇan
[
73
kr̥takr̥tyatvācca svato‘vyatiriktasvābhāvikasukhaṁ jñānamev cetayaṁt iti.. 38..
savve khalu kammaphalaṁ thāvarakāyā tasā hi kajjajudaṁ.
pāṇittamadikkaṁtā ṇāṇaṁ viṁdaṁti te jīvā.. 39..
sarve khalu karmaphalaṁ sthāvarakāyāstrasā hi kāryayutam.
prāṇitvamatikrāṁtāḥ jñānaṁ viṁdanti te jīvāḥ.. 39..
-----------------------------------------------------------------------------
dvārā ‘jñān’ ko hī – ki jo jñān apanese 1avyatirikta svābhāvik sukhavālā hai usīko –cetate
haiṁ, kyoṁki unhoṁne samasta vīryāṁtarāyake kṣayase ananta vīryako prāpta kiyā hai isaliye unako [vikārī
sukhaduḥkharūp] karmaphal nirjarit ho gayā hai aur atyanta 2kr̥takr̥tyapanā huā hai [arthāt kuch bhī
karanā leśamātra bhī nahīṁ rahā hai].. 38..
gāthā 39
anvayārthaḥ– [sarve sthāvarakāyāḥ] sarva sthāvar jīvasamūh [khalu] vāstavameṁ [karmaphalaṁ]
karmaphalako vedate haiṁ, [trasāḥ] tras [hi] vāstavameṁ [kāryayutam] kāryasahit karmaphalako vedate haiṁ
aur [prāṇitvam atikrāṁtāḥ] jo prāṇitvakā [–prāṇoṁkā] atikram kar gaye haiṁ [te jīvāḥ] ve jīv
[jñānaṁ] jñānako [viṁdanti] vedate haiṁ.
ṭīkāḥ– yahān̐, kaun kyā cetatā hai [arthāt kis jīvako kaunasī cetanā hotī hai] vah kahā
hai.
cetatā hai, anubhav karatā hai, upalabdha karatā hai aur vedatā hai –ye ekārtha haiṁ [arthāt yah sab
śabda ek arthavāle haiṁ], kyoṁki cetanā, anubhūti, upalabdhi aur vedanākā ek artha hai. vahān̐, sthāvar
--------------------------------------------------------------------------
1. avyatirikta = abhinna. [svābhāvik sukh jñānase abhinna hai isaliye jñānacetanā svābhāvik sukhake saṁcetan–
anubhavan–sahit hī hotī hai.]
2. kr̥takr̥tya = kr̥takārya. [paripūrṇa jñānavāle ātmā atyanta kr̥takārya haiṁ isaliye, yadyapi unheṁ anaṁt vīrya pragaṭ
huā hai tathāpi, unakā vīrya kāryacetanāko [karmacetanāko] nahīṁ racatā, [aur vikārī sukhaduḥkh vinaṣṭa ho gaye
haiṁ isaliye unakā vīrya karmaphal cetaneāko bhī nahīṁ racatā,] jñānacetanāko hī racatā hai.]
vede karamaphal sthāvaro, tras kāryayut phal anubhave,
prāṇitvathī atikrānta je te jīv vede jñānane. 39.