Panchastikay Sangrah-Hindi (iso15919 transliteration). Gatha: 40.

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwD4g0
Page 74 of 264
PDF/HTML Page 103 of 293 (Combined page)


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
74
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
atra kaḥ kiṁ cetayat ityuktam.

cetayaṁte anubhavanti upalabhaṁte viṁdaṁtītyekārthāścetanānubhūtyupalabdhivedanānāmekārthatvāt. tatra sthāvarāḥ
karmaphalaṁ cetayaṁte, trasāḥ kāryaṁ cetayaṁte, kevalajñāninojñānaṁ cetayaṁt iti.. 39..
athopayogaguṇavyākhyānam.
uvaogo khalu duviho ṇāṇeṇ ya daṁsaṇeṇ saṁjutto.
jīvassa savvakālaṁ aṇaṇṇabhūdaṁ viyāṇīhi.. 40..
upayogaḥ khalu dvividho jñānen ca darśanen saṁyuktaḥ.
jīvasya sarvakālamananyabhūtaṁ vijānīhi.. 40..
-----------------------------------------------------------------------------

karmaphalako cetate haiṁ, tras kāryako cetate haiṁ, kevalajñānī jñānako cetate haiṁ.
bhāvārthaḥ– pān̐c prakārake sthāvar jīv avyakta sukhaduḥkhānubhavarūp śubhāśubhakarmaphalako cetate haiṁ.
dvīindriy ādi tras jīv usī karmaphalako icchāpūrvak iṣṭāniṣṭa vikalparūp kārya sahit cetate haiṁ.
1paripūrṇa jñānavanta bhagavanta [ananta saukhya sahit] jñānako hī cetate haiṁ.. 39..
ab upayogaguṇakā vyākhyān hai.
--------------------------------------------------------------------------
1. yahā paripūrṇa jñānacetanākī vivakṣā honese, kevalībhagavantoṁ aur siddhabhagavantoṁko hī jñānacetanā kahī gaī
hai. āṁśik jñānacetanākī vivakṣāse to muni, śrāvak tathā avirat samyagdraṣṭiko bhī jñānacetanā kahī jā
sakatī haie; unakā yahān̐ niṣedh nahīṁ samajhanā, mātra vivakṣābhed hai aisā samajhanā cāhiye.
che jñān ne darśan sahit upayog yugal prakārano;
jīvadravyane te sarva kāḷ ananyarūpe jāṇavo. 40
.