74
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
atra kaḥ kiṁ cetayat ityuktam.
cetayaṁte anubhavanti upalabhaṁte viṁdaṁtītyekārthāścetanānubhūtyupalabdhivedanānāmekārthatvāt. tatra sthāvarāḥ
karmaphalaṁ cetayaṁte, trasāḥ kāryaṁ cetayaṁte, kevalajñāninojñānaṁ cetayaṁt iti.. 39..
athopayogaguṇavyākhyānam.
uvaogo khalu duviho ṇāṇeṇ ya daṁsaṇeṇ saṁjutto.
jīvassa savvakālaṁ aṇaṇṇabhūdaṁ viyāṇīhi.. 40..
upayogaḥ khalu dvividho jñānen ca darśanen saṁyuktaḥ.
jīvasya sarvakālamananyabhūtaṁ vijānīhi.. 40..
-----------------------------------------------------------------------------
karmaphalako cetate haiṁ, tras kāryako cetate haiṁ, kevalajñānī jñānako cetate haiṁ.
bhāvārthaḥ– pān̐c prakārake sthāvar jīv avyakta sukhaduḥkhānubhavarūp śubhāśubhakarmaphalako cetate haiṁ.
dvīindriy ādi tras jīv usī karmaphalako icchāpūrvak iṣṭāniṣṭa vikalparūp kārya sahit cetate haiṁ.
1paripūrṇa jñānavanta bhagavanta [ananta saukhya sahit] jñānako hī cetate haiṁ.. 39..
ab upayogaguṇakā vyākhyān hai.
--------------------------------------------------------------------------
1. yahā paripūrṇa jñānacetanākī vivakṣā honese, kevalībhagavantoṁ aur siddhabhagavantoṁko hī jñānacetanā kahī gaī
hai. āṁśik jñānacetanākī vivakṣāse to muni, śrāvak tathā avirat samyagdraṣṭiko bhī jñānacetanā kahī jā
sakatī haie; unakā yahān̐ niṣedh nahīṁ samajhanā, mātra vivakṣābhed hai aisā samajhanā cāhiye.
che jñān ne darśan sahit upayog yugal prakārano;
jīvadravyane te sarva kāḷ ananyarūpe jāṇavo. 40.