kahānajainaśāstramālā] ṣaḍdravya–paṁcāstikāyavarṇan
[
75
ātmanaścaitanyānuvidhāyī pariṇām upayogaḥ. so‘pi dvividhaḥ–jñānopayogo darśano–payogaśca. tatra
viśeṣagrāhi jñānaṁ, sāmānyagrāhi darśanam. upayogaśca sarvadā jīvādapr̥thagbhūt ev,
ekāstitvanirvr̥ttatvāditi.. 40..
ābhiṇisudodhimaṇakevalāṇi ṇāṇāṇi paṁcabheyāṇi.
kumadisudavibhaṁgāṇi ya tiṇṇi vi ṇāṇehiṁ saṁjutte.. 41..
ābhinibodhikaśrutāvadhimanaḥparyayakevalāni jñānāni pañcabhedāni.
kumatiśrutavibhaṅgāni ca trīṇyapi jñānaiḥ saṁyuktāni.. 41..
-----------------------------------------------------------------------------
gāthā 40
anvayārthaḥ– [jñānen ca darśanen saṁyuktaḥ] jñān aur darśanase saṁyukta aisā [khalu dvividhaḥ]
vāstavameṁ do prakārakā [upayogaḥ] upayog [jīvasya] jīvako [sarvakālam] sarva kāl [ananyabhūtaṁ]
ananyarūpase [vijānīhi] jāno.
ṭīkāḥ– ātmakā caitanya–anuvidhāyī [arthāt caitanyakā anusaraṇ karanevālā] pariṇām so
upayog hai. vah bhī doe prakārakā hai–jñānopayog aur darśanopayoga. vahān̐, viśeṣako grahaṇ karanevālā
jñān hai aur sāmānyako grahaṇ karanevālā darśan hai [arthāt viśeṣ jisameṁ pratibhāsit ho vah jñān
hai aur sāmānya jisameṁ pratibhāsit ho vah darśan hai]. aur upayog sarvadā jīvase apr̥thagbhūt hī
hai, kyoṁki ek astitvase racit hai.. 40..
gāthā 41
anvayārthaḥ– [ābhinibodhikaśrutāvadhimanaḥparyayakevalāni] ābhinibodhik [–mati], śrut, avadhi,
manaḥparyay aur keval–[jñānāni pañcabhedāni] is prakār jñānake pān̐c bhed haiṁ; [kumatiśrutavibhaṅgāni ca]
aur kumati, kuśrut aur vibhaṁg–[trīṇi api] yah tīn [ajñān] bhī [jñānaiḥ] [pān̐c] jñānake sāth
[saṁyuktāni] saṁyukta kiye gaye haiṁ. [is prakār jñānopayogake āṭh bhed haiṁ.]
--------------------------------------------------------------------------
apr̥thagbhūt = abhinna. [upayog sadaiv jīvase abhinna hī hai, kyoṁki ve ek astitvase niṣpanna hai.
mati, śrut, avadhi, manaḥ, keval–pāṁc bhedo jñānanā;
kumati, kuśrut, vibhaṁg–traṇ paṇ jñān sāthe joṛavāṁ. 41.