Panchastikay Sangrah-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwD5k4
Page 76 of 264
PDF/HTML Page 105 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
76
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
jñānopayogaviśeṣāṇāṁ nāmasvarūpābhidhānametat.
tatrābhinibodhikajñānaṁ śrutajñānamavadhijñānaṁ manaḥparyayajñānaṁ kevalajñānaṁ kumatijñānaṁ kuśrut–jñānaṁ
vibhaṅgajñānamiti nāmābhidhānam. ātmā hyanaṁtasarvātmapradeśavyāpiviśuddha jñānasāmānyātmā. sa
khalvanādijñānāvaraṇakarmāvacchannapradeśaḥ san, yattadāvaraṇakṣayopaśamādindri–yānindriyāvalambācca
mūrtāmūrtadravyaṁ vikalaṁ viśeṣeṇāvabudhyate tadābhinibodhikajñānam, yattadā–
varaṇakṣayopaśamādanindriyāvalaṁbācca mūrtāmūrtadravyaṁ vikalaṁ viśeṣeṇāvabudhyate tat śrutajñānam,
yattadāvaraṇakṣayopaśamādev mūrtadravyaṁ vikalaṁ viśeṣeṇāvabudhyate tadavadhijñānam, yattadā–varaṇakṣayopaśamādev
-----------------------------------------------------------------------------
ṭīkāḥ– yah, jñānopayogake bhedoṁke nām aur svarūpakā kathan hai.
vahān̐, [1] ābhinibodhikajñān, [2] śrutajñān, [3] avadhijñān, [4] manaḥparyayajñān, [5]
kevalajñān, [6] kumatijñān, [7] kuśrutajñān aur [8] vibhaṁgajñān–is prakār [jñānopayogake
bhedoṁke] nāmakā kathan hai.
[ab unake svarūpakā kathan kiyā jātā haiḥ–] ātmā vāstavameṁ ananta, sarva ātmapradeśoṁmeṁ
vyāpak, viśuddha jñānasāmānyasvarūp hai. vah [ātmā] vāstavameṁ anādi jñānāvaraṇakarmase ācchādit
pradeśavālā vartatā huā, [1] us prakārake [arthāt matijñānake] āvaraṇake kṣayopaśamase aur
indriy–manake avalambanase mūrta–amūrta dravyakā
1vikalarūpase 2viśeṣataḥ avabodhan karatā hai vah
ābhinibodhikajñān hai, [2] us prakārake [arthāt śrutajñānake] āvaraṇake kṣayopaśamase aur manake
avalambanase mūrta–amūrta dravyakā vikalarūpase viśeṣataḥ avabodhan karatā hai vah śrutajñān hai, [3] us
prakārake āvaraṇake kṣayopaśamase hī mūrta dravyakā vikalarūpase viśeṣataḥ avabodhan karatā hai vah
avadhijñān hai, [4] us prakārake āvaraṇake kṣayopaśamase hī paramanogat [–dūsaroṁke manake sāth
sambandhavāle] mūrta dravyakā vikalarūpase viśeṣataḥ avabodhan karatā hai vah manaḥparyayajñān hai, [5]
samasta āvaraṇake atyanta kṣayase, keval hī [–ātmā akelā hī], mūrta–amūrta dravyakā sakalarūpase
--------------------------------------------------------------------------
1. vikalarūpase = apūrṇarūpase; aṁśataḥ.

2. viśeṣataḥ avabodhan karanā = jānanā. [viśeṣ avabodh arthāt viśeṣ pratibhās so jñān hai.]