
khalvanādijñānāvaraṇakarmāvacchannapradeśaḥ san, yattadāvaraṇakṣayopaśamādindri–yānindriyāvalambācca
mūrtāmūrtadravyaṁ vikalaṁ viśeṣeṇāvabudhyate tadābhinibodhikajñānam, yattadā–
varaṇakṣayopaśamādanindriyāvalaṁbācca mūrtāmūrtadravyaṁ vikalaṁ viśeṣeṇāvabudhyate tat śrutajñānam,
yattadāvaraṇakṣayopaśamādev mūrtadravyaṁ vikalaṁ viśeṣeṇāvabudhyate tadavadhijñānam, yattadā–varaṇakṣayopaśamādev
bhedoṁke] nāmakā kathan hai.
pradeśavālā vartatā huā, [1] us prakārake [arthāt matijñānake] āvaraṇake kṣayopaśamase aur
indriy–manake avalambanase mūrta–amūrta dravyakā
avalambanase mūrta–amūrta dravyakā vikalarūpase viśeṣataḥ avabodhan karatā hai vah śrutajñān hai, [3] us
prakārake āvaraṇake kṣayopaśamase hī mūrta dravyakā vikalarūpase viśeṣataḥ avabodhan karatā hai vah
avadhijñān hai, [4] us prakārake āvaraṇake kṣayopaśamase hī paramanogat [–dūsaroṁke manake sāth
sambandhavāle] mūrta dravyakā vikalarūpase viśeṣataḥ avabodhan karatā hai vah manaḥparyayajñān hai, [5]
samasta āvaraṇake atyanta kṣayase, keval hī [–ātmā akelā hī], mūrta–amūrta dravyakā sakalarūpase
2. viśeṣataḥ avabodhan karanā = jānanā. [viśeṣ avabodh arthāt viśeṣ pratibhās so jñān hai.]