76
jñānopayogaviśeṣāṇāṁ nāmasvarūpābhidhānametat.
tatrābhinibodhikajñānaṁ śrutajñānamavadhijñānaṁ manaḥparyayajñānaṁ kevalajñānaṁ kumatijñānaṁ kuśrut–jñānaṁ vibhaṅgajñānamiti nāmābhidhānam. ātmā hyanaṁtasarvātmapradeśavyāpiviśuddha jñānasāmānyātmā. sa khalvanādijñānāvaraṇakarmāvacchannapradeśaḥ san, yattadāvaraṇakṣayopaśamādindri–yānindriyāvalambācca mūrtāmūrtadravyaṁ vikalaṁ viśeṣeṇāvabudhyate tadābhinibodhikajñānam, yattadā– varaṇakṣayopaśamādanindriyāvalaṁbācca mūrtāmūrtadravyaṁ vikalaṁ viśeṣeṇāvabudhyate tat śrutajñānam, yattadāvaraṇakṣayopaśamādev mūrtadravyaṁ vikalaṁ viśeṣeṇāvabudhyate tadavadhijñānam, yattadā–varaṇakṣayopaśamādev
-----------------------------------------------------------------------------
ṭīkāḥ– yah, jñānopayogake bhedoṁke nām aur svarūpakā kathan hai.
vahān̐, [1] ābhinibodhikajñān, [2] śrutajñān, [3] avadhijñān, [4] manaḥparyayajñān, [5] kevalajñān, [6] kumatijñān, [7] kuśrutajñān aur [8] vibhaṁgajñān–is prakār [jñānopayogake bhedoṁke] nāmakā kathan hai.
[ab unake svarūpakā kathan kiyā jātā haiḥ–] ātmā vāstavameṁ ananta, sarva ātmapradeśoṁmeṁ vyāpak, viśuddha jñānasāmānyasvarūp hai. vah [ātmā] vāstavameṁ anādi jñānāvaraṇakarmase ācchādit pradeśavālā vartatā huā, [1] us prakārake [arthāt matijñānake] āvaraṇake kṣayopaśamase aur indriy–manake avalambanase mūrta–amūrta dravyakā 1vikalarūpase 2viśeṣataḥ avabodhan karatā hai vah ābhinibodhikajñān hai, [2] us prakārake [arthāt śrutajñānake] āvaraṇake kṣayopaśamase aur manake avalambanase mūrta–amūrta dravyakā vikalarūpase viśeṣataḥ avabodhan karatā hai vah śrutajñān hai, [3] us prakārake āvaraṇake kṣayopaśamase hī mūrta dravyakā vikalarūpase viśeṣataḥ avabodhan karatā hai vah avadhijñān hai, [4] us prakārake āvaraṇake kṣayopaśamase hī paramanogat [–dūsaroṁke manake sāth sambandhavāle] mūrta dravyakā vikalarūpase viśeṣataḥ avabodhan karatā hai vah manaḥparyayajñān hai, [5] samasta āvaraṇake atyanta kṣayase, keval hī [–ātmā akelā hī], mūrta–amūrta dravyakā sakalarūpase -------------------------------------------------------------------------- 1. vikalarūpase = apūrṇarūpase; aṁśataḥ. 2. viśeṣataḥ avabodhan karanā = jānanā. [viśeṣ avabodh arthāt viśeṣ pratibhās so jñān hai.]