Panchastikay Sangrah-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwD5R6
Page 77 of 264
PDF/HTML Page 106 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainaśāstramālā] ṣaḍdravya–paṁcāstikāyavarṇan
[
77
paramanogataṁ mūrtadravyaṁ vikalaṁ viśeṣeṇāvabudhyate tanmanaḥparyayajñānam, yatsakalāvaraṇātyaṁtakṣaye
keval ev mūrtāmūrtadravyaṁ sakalaṁ viśeṣeṇāvabudhyate tatsvābhāvikaṁ kevalajñānam.
mithyādarśanodayasahacaritamābhinibodhikajñānamev kumatijñānam, mithyādarśanoday–sahacaritaṁ
śrutajñānamev kuśrutajñānam, mithyādarśanodayasahacaritamavadhijñānamev vibhaṅgajñānamiti svarūpābhidhānam.
itthaṁ matijñānādijñānopayogāṣṭakaṁ vyākhyātam.. 41..
-----------------------------------------------------------------------------
viśeṣataḥ avabodhan karatā hai vah svābhāvik kevalajñān hai, [6] mithyādarśanake udayake sāthakā
ābhinibodhikajñān hī kumatijñān hai, [7] mithyādarśanake udayake sāthakā śrutajñān hī kuśrutajñān hai,
[8] mithyādarśanake udayake sāthakā avadhijñān hī vibhaṁgajñān hai. – is prakār [jñānopayogake
bhedoṁke] svarūpakā kathan hai.
is prakār matijñānādi āṭh jñānopayogoṁkā vyākhyān kiyā gayā.
bhāvārthaḥ– pratham to, nimnānusār pān̐c jñānoṁkā svarūp haiḥ–

niścayanayase akhaṇḍa–ek–viśuddhajñānamay aisā yah ātmā vyavahāranayase saṁsārāvasthāmeṁ karmāvr̥tta
vartatā huā, matijñānāvaraṇakā kṣayopaśam hone par, pān̐c indriyoṁ aur manase mūrta–amūrta vastuko
vikalparūpase jo jānatā hai vah matijñān hai. vah tīn prakārakā haiḥ upalabdhirūp, bhāvanārūp aur
upayogarūpa. matijñānāvaraṇake kṣayopaśamase janit arthagrahaṇaśakti [–padārthako jānanekī śakti] vah
upalabdhi hai, jāne hue padārthakā punaḥ punaḥ ciṁtan vah bhāvanā hai aur ‘yah kālā hai,’ ‘yah pīlā hai
’ ityādirūpase arthagrahaṇavyāpār [–padārthako jānanekā vyāpār] vah upayog hai. usī prakār vah
[matijñān] avagrah, īhā, avāy aur dhāraṇārūp bhedoṁ dvārā athavā koṣṭhabuddhi, bījabuddhi,
padānusārībuddhi tathā saṁbhinnaśrotr̥tābuddhi aise bhedoṁ dvārā cār prakārakā hai. [yahān̐, aisā tātparya grahaṇ
karanā cāhiye ki nirvikār śuddha anubhūtike prati abhimukh jo matijñān vahī upādeyabhūt ananta
sukhakā sādhak honese niścayase upādey hai, usake sādhanabhūt bahiraṁg matijñān to vyavahārase upādey
hai.]