70
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
sassadamadh ucchedaṁ bhavvamabhavvaṁ ca suṇṇamidaraṁ ca.
viṇṇāṇamaviṇṇāṇaṁ ṇa vi jujjadi asadi sabbhāve.. 37..
śāśvatamathocchedo bhavyamabhavyaṁ ca śūnyamitaracca.
vijñānamavijñānaṁ nāpi yujyate asati sadbhāve.. 37..
atra jīvābhāvo muktiriti nirastam.
dravyaṁ dravyatayā śāśvatamiti, nitye dravye paryāyāṇāṁ pratisamayamucched iti, dravyasya sarvadā
abhūtaparyāyaiḥ bhāvyamiti, dravyasya sarvadā bhūtaparyāyairabhāvyamiti, dravyamanyadravyaiḥ sadā śūnyamiti, dravyaṁ
svadravyeṇ sadā‘śūnyamiti, kvacijjīvadravye‘naṁtaṁ jñānaṁ kvacitsāṁtaṁ jñānamiti, kvacijjīvadravye‘naṁtaṁ
kvacitsāṁtamajñānamiti–etadanyathā–
-----------------------------------------------------------------------------
gāthā 37
anvayārthaḥ– [sadbhāve asati] yadi [mokṣameṁ jīvakā] sadbhāv na ho to [śāśvatam] śāśvat,
[ath ucchedaḥ] nāśavaṁt, [bhavyam] bhavya [–honeyogya], [abhavyam ca] abhavya [–na honeyogya],
[śūnyam] śūnya, [itarat ca] aśūnya, [vijñānam] vijñān aur [avijñānam] avijñān [na api
yujyate] [jīvadravyameṁ] ghaṭit nahīṁ ho sakate. [isaliye mokṣameṁ jīvakā sadbhāv hai hī.]
ṭīkāḥ– yahān̐, ‘jīvakā abhāv so mukti hai’ is bātakā khaṇḍan kiyā hai.
[1] dravya dravyarūpase śāśvat hai, [2] nitya dravyameṁ paryāyoṁkā prati samay nāś hotā hai, [3]
dravya sarvadā abhūt paryāyarūsape bhāvya [–honeyogya, pariṇamit honeyogya] hai, [4] dravya sarvadā bhūt
paryāyarūpase abhāvya [–na honeyogya] hai, [5] dravya anya dravyoṁ se sadā śūnya hai, [6] dravya
svadravyase sadā aśūnya hai, [7] 1ikasī jīvadravyameṁ ananta jñān aur kisīmeṁ sānta jñān hai, [8] 2
ikasī
--------------------------------------------------------------------------
1. jise samyaktvase cyut nahīṁ honā hai aise samyaktvī jīvako ananta jñān hai aur jise samyaktvase cyut honā
hai aise samyaktvī jīvake sānta jñān hai.
2. abhavya jīvako ananta ajñān hai aur jise kisī kāl bhī jñān hotā hai aise ajñānī bhavya jīvako sānta
ajñān hai.
sadbhāv jo nahi hoy to dhruv, nāś, bhavya, abhavya ne
vijñān, aṇavijñān, śūnya, aśūnya–e kaṁī nav ghaṭe. 37.