kahānajainaśāstramālā] ṣaḍdravya–paṁcāstikāyavarṇan
utpādayati na kiṁcidapi kāraṇamapi ten na sa bhavati.. 36..
siddhasya kāryakāraṇabhāvanirāso‘yam.
yathā saṁsārī jīvo bhāvakarmarūpayātmapariṇāmasaṁtatyā dravyakarmarūpayā ca pudgalapariṇāmasaṁtatyā kāraṇabhūtayā ten ten devamanuṣyatiryagnārakarūpeṇ kāryabhūt utpadyate na tathā siddharūpeṇāpīti. siddho hyubhayakarmakṣaye svayamutpadyamāno nānyataḥ kutaścidutpadyat iti. yathaiv ca sa ev saṁsārī bhāvakarmarūpāmātmapariṇāmasaṁtatiṁ dravyakarmarūpāṁ ca pudgalapariṇāmasaṁtatiṁ kāryabhūtāṁ kāraṇabhūtatven nirvartayan tāni tāni devamanuṣyatiryagnārakarūpāṇi kāryāṇyutpādayatyātmano na tathā siddharūpamapīti. siddho hyubhayakarmakṣaye svayamātmānamutpādayannānyatkiñcidutpādayati.. 36.. -----------------------------------------------------------------------------
anvayārthaḥ– [yasmāt saḥ siddhaḥ] ve siddha [kutaścit api] kisī [anya] kāraṇase [na utpannaḥ] utpanna nahīṁ hote [ten] isaliye [kāryaṁ na] kārya nahīṁ haiṁ, aur [kiṁcit api] kuch bhī [anya kāryako] [na utpādayati] utpanna nahīṁ karate [ten] isaliye [saḥ] ve [kāraṇam api] kāraṇ bhī [na bhavati] nahīṁ haiṁ.
ṭīkāḥ– yah, siddhako kāryakāraṇabhāv honekā nirās hai [arthāt siddhabhagavānako kāryapanā aur kāraṇapanā honekā nirākaraṇ–khaṇḍan hai].
jis prakār saṁsārī jīv kāraṇabhūt aisī bhāvakarmarūp ātmapariṇāmasaṁtati aur dravyakarmarūp pudgalapariṇāmasaṁtati dvārā un–un dev–manuṣya–tiryaṁc–nārakake rūpameṁ kāryabhūtarūpase utpanna hotā hai, usī prakār siddharūpase bhī utpanna hotā hai–– aiesā nahīṁ hai; [aur] siddha [–siddhabhagavān] vāstavameṁ, donoṁ karmoṁ kā kṣay hone par, svayaṁ [siddharūpase] utpanna hote hue anya kisī kāraṇase [–bhāvakarmase yā dravyakarmase] utpanna nahīṁ hote.
punaśca, jis prakār vahī saṁsārī [jīv] kāraṇabhūt hokar kāryabhūt aisī bhāvakarmarūp ātmapariṇāmasaṁtati aur dravyakarmarūp pudgalapariṇāmasaṁtati racatā huā kāryabhūt aise ve–ve dev– manuṣya–tiryaṁc–nārakake rūp apanemeṁ utpanna karatā hai, usī prakār siddhakā rūp bhī [apanemeṁ] utpanna karatā hai–– aiesā nahīṁ hai; [aur] siddha vāstavameṁ, donoṁ karmoṁkā kṣay hone par, svayaṁ apaneko [siddharūpase] utpanna karate hue anya kuch bhī [bhāvadravyakarmasvarūp athavā devādisvarūp kārya] utpanna nahīṁ karate.. 36.. -------------------------------------------------------------------------- ātmapariṇāmasaṁtati = ātmāke pariṇāmoṁkī paramparā.