kahānajainaśāstramālā] ṣaḍdravya–paṁcāstikāyavarṇan
[
69
na kutaścidapyutpanno yasmāt kāryaṁ na ten saḥ siddhaḥ.
utpādayati na kiṁcidapi kāraṇamapi ten na sa bhavati.. 36..
siddhasya kāryakāraṇabhāvanirāso‘yam.
yathā saṁsārī jīvo bhāvakarmarūpayātmapariṇāmasaṁtatyā dravyakarmarūpayā ca pudgalapariṇāmasaṁtatyā
kāraṇabhūtayā ten ten devamanuṣyatiryagnārakarūpeṇ kāryabhūt utpadyate na tathā siddharūpeṇāpīti. siddho
hyubhayakarmakṣaye svayamutpadyamāno nānyataḥ kutaścidutpadyat iti. yathaiv ca sa ev saṁsārī
bhāvakarmarūpāmātmapariṇāmasaṁtatiṁ dravyakarmarūpāṁ ca pudgalapariṇāmasaṁtatiṁ kāryabhūtāṁ kāraṇabhūtatven
nirvartayan tāni tāni devamanuṣyatiryagnārakarūpāṇi kāryāṇyutpādayatyātmano na tathā siddharūpamapīti.
siddho hyubhayakarmakṣaye svayamātmānamutpādayannānyatkiñcidutpādayati.. 36..
-----------------------------------------------------------------------------
gāthā 36
anvayārthaḥ– [yasmāt saḥ siddhaḥ] ve siddha [kutaścit api] kisī [anya] kāraṇase [na
utpannaḥ] utpanna nahīṁ hote [ten] isaliye [kāryaṁ na] kārya nahīṁ haiṁ, aur [kiṁcit api] kuch bhī
[anya kāryako] [na utpādayati] utpanna nahīṁ karate [ten] isaliye [saḥ] ve [kāraṇam api]
kāraṇ bhī [na bhavati] nahīṁ haiṁ.
ṭīkāḥ– yah, siddhako kāryakāraṇabhāv honekā nirās hai [arthāt siddhabhagavānako kāryapanā aur
kāraṇapanā honekā nirākaraṇ–khaṇḍan hai].
jis prakār saṁsārī jīv kāraṇabhūt aisī bhāvakarmarūp ātmapariṇāmasaṁtati aur dravyakarmarūp
pudgalapariṇāmasaṁtati dvārā un–un dev–manuṣya–tiryaṁc–nārakake rūpameṁ kāryabhūtarūpase utpanna hotā
hai, usī prakār siddharūpase bhī utpanna hotā hai–– aiesā nahīṁ hai; [aur] siddha [–siddhabhagavān]
vāstavameṁ, donoṁ karmoṁ kā kṣay hone par, svayaṁ [siddharūpase] utpanna hote hue anya kisī kāraṇase
[–bhāvakarmase yā dravyakarmase] utpanna nahīṁ hote.
punaśca, jis prakār vahī saṁsārī [jīv] kāraṇabhūt hokar kāryabhūt aisī bhāvakarmarūp
ātmapariṇāmasaṁtati aur dravyakarmarūp pudgalapariṇāmasaṁtati racatā huā kāryabhūt aise ve–ve dev–
manuṣya–tiryaṁc–nārakake rūp apanemeṁ utpanna karatā hai, usī prakār siddhakā rūp bhī [apanemeṁ] utpanna
karatā hai–– aiesā nahīṁ hai; [aur] siddha vāstavameṁ, donoṁ karmoṁkā kṣay hone par, svayaṁ apaneko
[siddharūpase] utpanna karate hue anya kuch bhī [bhāvadravyakarmasvarūp athavā devādisvarūp kārya] utpanna
nahīṁ karate.. 36..
--------------------------------------------------------------------------
ātmapariṇāmasaṁtati = ātmāke pariṇāmoṁkī paramparā.