80
anidhanamanaṁtaviṣayaṁ kaivalyaṁ cāpi prajñaptam.. 42..
darśanopayogaviśeṣāṇāṁ nāmasvarūpābhidhānametat.
cakṣurdarśanamacakṣurdarśanamavadhidarśanaṁ kevaladarśanamiti nāmābhidhānam. ātmā hyanaṁt– sarvātmapradeśavyāpiviśuddhadarśanasāmānyātmā. sa khalvanādidarśanāvaraṇakarmāvacchannapradeśaḥ san, yattadāvaraṇakṣayopaśamāccakṣurindriyāvalambācca mūrtadravyaṁ vikalaṁ sāmānye -----------------------------------------------------------------------------
anvayārthaḥ– [darśanam api] darśan bhī [cakṣuryutam] cakṣudarśan, [acakṣuryutam api ca] acakṣudarśan, [avadhinā sahitam] avadhidarśan [ca api] aur [anaṁtaviṣayam] ananta jisakā viṣay hai aisā [anidhanam] avināśī [kaivalyaṁ] kevaladarśan [prajñaptam] – aise cār bhedavālā kahā hai.
ṭīkāḥ– yah, darśanopayogake bhedoṁke nām aur svarūpakā kathan hai.
[1] cakṣudarśan, [2] acakṣudarśan, [3] avadhidarśan aur [4] kevaladarśan – is prakār [darśanopayogake bhedoṁke] nāmakā kathan hai.
[ab usake svarūpakā kathan kiyā jātā haiḥ–] ātmā vāstavameṁ ananta, sarva ātmapradeśoṁmeṁ vyāpak, viśuddha darśanasāmānyasvarūp hai. vah [ātmā] vāstavameṁ anādi darśanāvaraṇakarmase ācchādit pradeśoṁvālā vartatā huā, [1] us prakārake [arthāt cakṣudarśanake] āvaraṇake kṣayopaśamase aur cakṣu– indriyake avalambanase mūrta dravyako vikalarūpase 1sāmānyataḥ avabodhan karatā hai --------------------------------------------------------------------------