84
avibhaktapradeśatvalakṣaṇaṁ dravyaguṇānāmananyatvamabhyupagamyate. vibhaktapradeśatvalakṣaṇaṁ tvanyatva– mananyatvaṁ ca nābhyupagamyate. tathā hi–yathaikasya paramāṇorekenātmapradeśen sahāvibhaktatvādananya–tvaṁ, tathaikasya paramāṇostadvartināṁ sparśarasagaṁdhavarṇādiguṇānāṁ cāvibhaktapradeśatvādananyatvam. yathā tvatyaṁtaviprakr̥ṣṭayoḥ sahyaviṁdhyayoratyaṁtasannikr̥ṣṭayośca miśritayostoyapayasorvibhaktapradeśatvalakṣaṇ– manyatvamananyatvaṁ ca, na tathā dravyaguṇānāṁ vibhaktapradeśatvābhāvādanyatvamananyatvaṁ ceti.. 45.. -----------------------------------------------------------------------------
ṭīkāḥ– yah, dravya aur guṇoṁke svocit ananyapanekā kathan hai [arthāt dravya aur guṇoṁko kaisā ananyapanā ghaṭit hotā hai vah yahān̐ kahā hai].
dravya aur guṇoṁko 1avibhaktapradeśatvasvarūp ananyapanā svīkār kiyā jātā hai; parantu vibhaktapradeśatvasvarūp anyapanā tathā [vibhaktapradeśatvasvarūp] ananyapanā svīkār nahīṁ kiyā jātā. vah spaṣṭa samajhāyā jātā haiḥ– jis prakār ek paramāṇuko ek svapradeśake sāth avibhaktapanā honese ananyapanā hai, usī prakār ek paramāṇuko tathā usameṁ rahanevāle sparśa–ras–gaṁdh–varṇa ādi guṇoṁko avibhakta pradeś honese [avibhakta–pradeśatvasvarūp] ananyapanā hai; parantu jis prakār atyanta dūr aise 2sahya aur viṁdhyako vibhaktapradeśatvasvarūp anyapanā hai tathā atyanta nikaṭ aise miśrit 3kṣīr–nīrako vibhaktapradeśatvasvarūp ananyapanā hai, usī prakār dravya aur guṇoṁko vibhakta pradeś na honese [vibhaktapradeśatvasvarūp] anyapanā tathā [vibhaktapradeśatvasvarūp] ananyapanā nahīṁ hai.. 45.. -------------------------------------------------------------------------- 1. avibhakta = abhinna. [dravya aur guṇoṁke pradeś abhinna hai isaliye dravya aur guṇoṁko abhinnapradeśatvasvarūp
2. atyanta dūr sthit sahya aur viṁdhya nāmake parvatoṁko bhinnapradeśatvasvarūp anyapanā hai. 3. atyanta nikaṭ sthit miśrit dūdh–jalako bhinnapradeśatvasvarūp ananyapanā hai. dravya aur guṇoṁko aisā