kahānajainaśāstramālā] ṣaḍdravya–paṁcāstikāyavarṇan
dravyaguṇānāmekāstitvanirvr̥ttitvādanādiranidhanā sahavr̥ttirhi samavartitvam; sa ev samavāyo jainānām; tadev saṁjñādibhyo bhede‘pi vastutvenābhedādapr̥thagbhūtatvam; tadev yutasiddhi– nibaṁdhanasyāstitvāntarasyābhāvādayutasiddhatvam. tato dravyaguṇānāṁ samavartitvalakṣaṇasamavāyabhājām– yutasiddhirev, na pr̥thagbhūtatvamiti.. 50..
davvādo ya aṇaṇṇā aṇṇattapagāsagā hoṁti.. 51..
vavadesado pudhattaṁ kuvvaṁti hi ṇo sabhāvādo.. 52..
-----------------------------------------------------------------------------
ṭīkāḥ– yah, samavāyameṁ padārthāntarapanā honekā nirākaraṇ [khaṇḍan] hai.
dravya aur guṇ ek astitvase racit haiṁ unakī jo anādi–ananta sahavr̥tti [–ek sāth rahanā] vah vāstavameṁ samavartīpanā hai; vahī, jainoṁke matameṁ samavāy hai; vahī, saṁjñādi bhed hone par bhī [–dravya aur guṇoṁko saṁjñā– lakṣaṇ–prayojan ādikī apekṣāse bhed hone par bhī] vasturūpase abhed honese apr̥thakpanā hai; vahī, yutasiddhike kāraṇabhūt 1astitvāntarakā abhāv honese ayutasiddhapanā hai. isaliye 2samavartitvasvarūp samavāyavāle dravya aur guṇoṁko ayutasiddhi hī hai, pr̥thakpanā nahīṁ hai.. --------------------------------------------------------------------------
paramāṇumāṁ prarūpit varaṇ, ras, gaṁdh tem ja sparśa je,
aṇuthī abhinna rahī viśeṣ vaḍe prakāśe bhedane; 51.
tyam jñānadarśan jīvaniyat ananya rahīne jīvathī,
anyatvanā kartā bane vyapadeśathī–na svabhāvathī. 52.
50..
1. astitvāntar = bhinna astitva. [yutasiddhikā kāraṇ bhinna–bhinna astitva hai. lakaṛī aur lakaḍīvālekī bhān̐ti
2. samavāyakā svarūp samavartīpanā arthāt anādi–ananta sahavr̥tti hai. dravya aur guṇoeṁko aisā samavāy [anādi–